SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ॥क्तिविचारः ॥ (१७७) वैजात्यकल्पनकथाऽपि न चोत्र वहनी, नो वा तृणारणिमणित्वमुखैश्च धम्मैः ।। शक्तिस्वरूपजनकत्वमुपेयतेऽव च्छेद्यं न जैमिनिनयादविशेषताऽपि ॥९६३॥ शक्तिग्रहोऽन्वयविलोकनसव्यपेक्षात्, सञ्जायते च जनके व्यतिरेकबोधात् ॥ ऊहाख्यबोध इति सोऽभिमतो जिनानां, व्याप्तिग्रहात्मकतयाऽपि स एव सिद्धः ॥९६४॥ तव्यञ्जकास्तृणमणित्वमुखास्तु धर्मा, नो व्याकेषु नियमोऽस्ति तवाप्यभेदात् ।। यद्व्यञ्जकत्वमिह लिङ्गतयाहतोऽस्ति, नानाविधेषु च विशेषगुणेषु पुंसः ॥९१५॥ वैकल्पिकी भवति यत्र तु हेतुता वो, वेदप्रमाणविषयो व्यतिरेकतो न ॥ तत्रास्ति किञ्च जनकत्वमतिस्तथैव, किन्नान्वयैकमतितो ननु साऽपि लोके ॥९६६॥ एवं स्थिते दहनहेतुतया प्रसिद्धा, ये वै तृणारणिमणिप्रमुखाः पदार्थाः॥ तेषां भवेजनकताऽन्वयमात्रबोधा दित्यादयोऽननुगुणा न जिनानुगानाम् ॥९६७॥ मीमांसकोपरि पतेदपि दोष एषोऽवच्छेयता नियमतो जनकत्व इष्टा ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy