________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
सूत्रकृताङ्गसूत्रे
इयेत् संयमासारतामापादयेचादृशमन्नं पानं च न स्वयं भुञ्जीत न वा 'अन्नेसिं' अन्येभ्यः साधुभ्यः 'अणुष्याणं' अनुप्रदानं - वितरणं कुर्यात्, अशुद्धाहारस्य परिभोगोऽन्यस्मै प्रदानं च संसारकारणयिति 'बिज्जं' विद्वान 'त' तस्सर्वम् 'परिजागिया' परिजानीयात्- ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् ॥२३॥ यस्योपदेशेनैतत् कुर्यात्तदर्शवितुमाह- 'एवं उदाहु' इत्यादि । मूलम् एवं उदाहु निग्गंथे, महावीरे महामुनी । अनंतनाणदंसी से, धम्मं देसितं सुतं ॥ २४॥ छाया - एवमुदाहृतवान् निर्मन्थो, महावीरो महामुनिः । अनन्तज्ञानदर्शी स, धर्म देशितवान् श्रुतम् ||२४||
-
भी वस्तु न स्वयं ग्रहण करे और न दूसरे को देवे । स्वरूप एवं कारण की अपेक्षा अशुद्ध आहारके विपाक को संसारका कारणरूप परिज्ञासे जान कर मेधावी प्रत्याख्यान परिज्ञासे उसका परित्याग कर दे || २३॥ जिसके उपदेश से यह सब करें, उसे दिखाने के लिए कहते हैंएवं उदाह' इत्यादि ।
शब्दार्थ - - 'निग्गंथे महापुणी-निर्ग्रन्धो महा सुनि ।' निर्ग्रन्थ महामुनि "अनंतनागदंसणी- अनंत अनन्तज्ञानी 'से महावीरे-सा 'महावीरः' उस भगवान् महावीर स्वामीने एवं उदाह-एवमुदाहृतवान्' ऐसा कहा है 'धम्मं तं देखितवं धर्म श्रुतं देशितवान् ' धर्म ( चारित्र) और उन्होंने उपदेश किस है ||२४||
॥२४॥
ગ્રહણ ન કરે તથા બીજાઓને આજે પણ નહી' સ્વરૂપ અને કારણુની અપેક્ષાએ અશુદ્ધ હારના વિષયને પરિજ્ઞાથી જાણીને મૈયાવીએ પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરવા રા
જેના ઉપદેશથી આ સઘળું કરવામાં આવે તે ખતાવવા માટે કહે છે કે'पवं उदाहु' हत्याहि
शब्दार्थ –'निगथे महागुणी निर्ग्रन्थो महामुनिः' निर्मन्थ सडा मुनि 'अतणाणद'सणी - अनंतज्ञानदर्शनी' अनन्त ज्ञानवाणा 'से महावीरे - सः महावीर ः ' ममे भगवान् भडावीर स्वाभीमे ' एवं उदाहु - एवमुदाहृतवान्' मे प्रभा म्डेल 'मं सुत' देसि तवं धर्मं श्रुत' देशितवान् धर्म (थारित्र) भने श्रुतन तेथे उपदेश ४ये है. ॥२४॥
For Private And Personal Use Only