________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गत्रे खननकार्यमवृत्तः कश्चित्साधु पृच्छेत् अत्र पुण्यमस्ति अपुण्यवेति । तत्र साधुः पुण्यमस्तीति न वदेत, नाऽपि नास्ति पुण्य मित्येवं वा वदेत, यतो हि-उभयथाऽपि विधेनिषेधस्य वा कथनं महतो भयस्य कारण मिति सारः ॥१७॥ ___ तादृशं कूपरखननादिकार्य किमिति साधु नुमन्येत, तबाह सूत्रकारःमूलम्-दाणहया य जे पाणा, हेम्मति तसथावरा।
तेसिं सारक्खणटाए तम्हा अस्थीति णो वए ॥१८॥ छाया-दानार्थाय च ये प्राणाः, हन्यन्ते त्रसस्थावराः ।
तेषां संरक्षणार्थीय, तस्मादस्तीति नो वदेत् ॥१८॥ किये जाने वाले दोषों के कारणभूत सावध कर्म के अनुष्ठान का अनु. मोदन न करे।
सार यह है कि कूप भादि खोदने में प्रवृत्त कोई पुरुष साधु से प्रश्न करे-इस कार्य में पुण्य है या पाप है ? तो साधु 'पुण्य है' ऐसा भी न कहे और 'पाप है' ऐसा भी न कहे। क्योंकि विधान करना और निषेध करना, दोनों ही महान् भय के कारण हैं ॥१७॥
'दाणट्टया' इत्यादि।
शब्दार्थ--'दाणट्टया-दानार्थाय' अन्नदान अथवा जलदान देनेके लिये 'जे तसथावरा पाणा हम्मंति-ये उसस्थावरा: प्राणाः हन्यन्ते' जो बस और स्थावर प्राणी मारे जाते हैं 'तेसि सारक्खणट्ठाए-तेषां संरक्षणार्थाय उन जीवों की रक्षा करने के लिये 'अस्थीति नो वए-अस्ति इति नो वदेत्' पुण्य होता है ऐसा न कहे ॥१८॥ આ રીતે બને પ્રકારથી મહાન્ ભય સમજીને બીજાના દ્વારા કરવામાં આવનારા દેશના કારણભૂત સાવદ્ય કર્મના અનુષ્ઠાનનુ અનુમંદન ન કરે !
કહેવાને સાર એ છે કે- વિગેરે દવામાં પ્રવૃત્ત થયેલ કે પુરૂષ સાધુને પૂછે કે આ કાર્યમાં પૂણ્ય છે કે પાપ છે? તે સાધુએ “પુણ્ય छे' तम ५५ ४ नही. अन् '।५ छ,' तेम ५५ यु नही, म વિધાન કરવું અને નિષેધ કરે એ બંને મહાન જ્યના કારણરૂપ છે. ૧૭
'दाणट्ठया' इत्यादि
शहाथ-'दाणद्वया-दानार्थाय' मन्नान अथवा महान १५१। भाट जे तसथावरा पाणा हम्मंति-ये त्रसस्थावरा: प्राणाः इन्यन्ते'२ स स्था१२ पाहायो भारवामां मावे छे. 'हेसि सारखणदाए-तेषां संरक्षणार्थाय' से
वानी रक्षा ४२१भोट 'अस्थीति नो वए-- अस्ति इति नो वदत्' ५९य थाय છે તેમ ન કહેવું. ૧૮
For Private And Personal Use Only