________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I
mms
४३२
सूत्रकृताङ्गसूत्रे ___ अन्धयार्थः-गुरुकुलबासादिना निरवचनमर्मज्ञः शिष्यो मूलोत्तरगुणान् सम्यग् जानाति तत्र मूलगुणमधिकृत्याऽऽइ- (उड़) ऊर्थम्-अदिशि (अहे) अधोदिशि (लिरिय) तिर्यक् (दिसामु) दिशासु-ऊर्ध्वाधस्तिर्यविक्षु (जे) ये (तसा) सा:-तेजोवा द्वीन्द्रियादको जीविशेषाः तथा (जे य) येन (थावरा) स्थावरा:-पृथिवीजलबनस्पतयः सूक्षमा बादराश्च (पाणा) प्राणा:-प्राणिनः सन्ति (तेसु) तेषु-एकेन्द्रियद्वीन्द्रियादि जीवेषु (सया) सदा-सर्वस्मिन्नेव काले (जए) यत:-यतमानः यतनापूर्वकम् (मणा) मनागपि-किञ्चिदपि (पओसं) पद्वेषम् अकुर्वन् तथा-(अविकंपमाणे) अविकम्पमान:- अविचलन्-अविचलितः सनः (करिब एज्जा) परिव्रजेत्-संयममार्गे विचरेत् ॥१४॥ सदा सर्व कालमें 'जए-यतः' यत्न पूर्वक रहे 'मणा-मनाक' थोडासाभी 'पओसं-प्रदेषम्' द्वेष न करे तथा 'अविकंपमाणे-अविकम्पमान:' संयम में स्थिर रह कर 'परित्रा -परिव्रजेत्' संयम मार्गमें विच. रण करें ॥१४॥ ___ अन्वयार्थ-ऊपर दिशा अघोदिशा तथा तिर्यग् याने दोनों के मध्य दिशा में रहने वाले जितने त्रस तेजोवायु द्वीन्द्रिय वगैरह जीव विशेष हैं। एवं जितने स्थावर पृथिवी जल वनस्पति तथा सक्षमपादर प्राणी रहते हैं, उन सभी एकेन्द्रिय द्वीन्द्रिय प्रभृति जीवों के विषय में सदा ही यतना के साथ ध्यान देते हुए लेश मात्र भी द्वेष नहीं करते हुए संयम मार्ग से विचलित नहीं होते हुए अर्थात् संयम का परिपालन करते हुए दीक्षा धारण कर संघममार्ग में विचरे ॥१४॥ यतः' यल २९ ‘मणा-मनाक्' था। ५५ 'पोसं-प्रद्वेषम्' देष न ४२ तथा 'अविकंपमाणे-अविकंपमानः' सयमा स्थिर २डीने 'परिव्वएज्जा-परिवजेत्' सयम मामा रियर ४३ ॥१४॥
અન્વયાઈ–ઉપરની દિશા નીચેની દિશા તથા તિર્યફ બન્નેની મધ્યની દિશાઓમાં રહેવાવાળા જેટલા વ્યસ અને તેજસ્કાય વાયુકાય દ્વીન્દ્રિય વિગેરે જીવ વિશેષ છે, તેમજ જેટલા સ્થવર પૃથ્વીકાય, જલકાય, વનસ્પતિકાય તથા સૂમ બાદર પ્રાણિ રહે છે. એ બધા એક ઇન્દ્રિય વાળા બે ઈન્દ્રિયવાળા વિગેરે જેના સંબંધમાં સદા યતાપૂર્વક વર્તતા તથા જરા પણ છેષ ન કરતાં સંયમ માર્ગથી વિચલિત ન થતાં અર્થાત્ સંયમનું પરિપાલન કરતા થકા દીક્ષા ધારણ કરીને સંયમ માર્ગમાં વિચરણ કરે ૧૪
For Private And Personal Use Only