________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्रे अन्वयार्थः--(संयतस्य धर्मोपदेशपकारमाह-(पन्ने) प्राज्ञः-सर्वतत्त्वज्ञः साधुः (णो छायए) नो छादयेत् मूत्रार्थ नान्यथा कुर्यात्, न वा मूत्रार्थ गोपयेत् परगुणान् वा न छादयेत् (णोऽविय लुसरज्जा) नापि च लूपयेत्-परगुणान् नैव विडम्बयेत् (माणं) मानम्-अहमेव सर्वश्रेष्ठः' इत्याद्यभिमानम् (ण से वेज्ज) न सेवेत, तथा-(पगासणं च) प्रकाशनं च स्वस्य तपस्वित्वेन पण्डितत्वादिना वा ख्यापनं न कुर्यात् (ण या वि) न चापि (परिहास) परिहासम्-क्रीडानर्भवचनम् (कुज्ना) कुर्यान (ण या वि) न चापि (आसियावायं) अशीर्वादं च (वियागरेना) व्यागृणीयात-ब्रूयात्-अशीर्वादव वनं न बयादिति भारः ॥१९॥ -नो छादयेत्' सूत्रके अर्थको न छिपावे ‘णो वि य लूमाज्जा-नापि च लूषयेत्' अन्यके गुगों को न छिपावे 'माणं-मानम्' मैं ही सर्वश्रेष्ठ हूं इस प्रकार मानका 'ण सेवेज्जा-न सेवेत' सेवन न करे तथा 'पगासणं य-प्रकाशनश्च' अपने को पंडिन अथवा तपस्वि पनेसे प्रगट न करे तथा 'णयावि-नचापि' न 'आसियावायं-आशीर्वाद' आशीर्वचन 'विया. गरेज्जा-व्यागृणीयात्' का कथन करे अर्थात् आशीर्वचन न कहे ॥११॥ ___अन्वयार्थ-सर्व तत्वज्ञ साधु सूत्रार्थ का अन्यथा रूप से वर्णन नहीं करे, या सूत्रार्थ का गोपन भी नहीं करे और दूसरों के गुणों को विडम्चना में नहीं डाले। मैं ही सर्व से श्रेष्ठ हूं इत्यादि मिथ्या अभिमान नहीं करे और अपने को पाण्डित रूप से या तपस्वी रूपसे लोक में प्रकाशन नहीं करे और परिहास हसी क्रीडा में भी नर्म वचन न बोले। एवं आशीर्वाद वचन भी न बोले ॥१९॥ छादयेत्' सूत्रना मन छूपावे नही जो वि य लूसएजा-नापि च लूषयेतू' wीन गुयोन छुपा नही' 'माण-मानम्' सत्तिम छु । प्रा. २॥ मानने 'ण सेवेज्जा-न सेवेत' सेवन न २ तथा 'पगासणं य-प्रकाशनश्च' घातान पारित भयवा तपस्वियाती प्रगटन रे तथा ‘ण यावि-न चापिन 'आसियावाय-आशीर्वादम्' मायननु "वियागरेज्जा-व्यागृणीयात्' ४थन ४२ આશીર્વચન ન કહે ૧૯
અન્વયાર્થ–સર્વ તત્વજ્ઞ સાધુ સૂત્રાથનું અન્યથા રૂપથી વર્ણન ન કરે અથવા સૂત્રાર્થને છૂપાવે પણ નહીં. અને બીજાના ગુણેને પણ છૂપાવે નહીં તથા બીજાના ગુણેની વિડંબના ન કરે. હું જ સૌથી શ્રેષ્ઠ છું. એવા પ્રકારનું મિથ્યાભિમાન ન કરે અને પિતાને પંડિતપણાથી અથવા તપસ્વીપથાથી લેકમાં પ્રસિદ્ધ ન કરે અર્થાતુ મશ્કરી હાંસી મજામાં પણ અસત્ય વચન ન લે તથા આશીર્વાદ વચન પણ ન બેલે ૧
For Private And Personal Use Only