________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टोका प्र. श्रु. अ. १५ थादानीयस्वरूपनिरूपणम् ५३९ तु (आयाय) आरतं -कथनमस्ति या सादुः वान्त करणं तु दूरेऽस्ताम् किन्तु मनुष्यमन्तरेग (अयं) अयम् अग्रे निर्दिश्यमानः (समुस्सर) समुच्छ्रयः जिनधर्मश्रवणादिरूपः समुभयोऽपि (दुल्लहे) दुर्लभः निर्मोक्षगमनमिति ॥१७॥ . टोका--'एगेसि' एकेषां-केपञ्चित् गादिनाम् 'माहियं' आख्यात-कथन यत् देना एवं उत्तरोतरस्थान प्रान्तः सर्वदुः बानामतं कुर्वन्ती तन्न, तर धर्माराधनासंभवात् किन्तु मनुष्या एव (दुकावाणं) दुःखानाम (अंतं) अन्तं नाणं 'करंति' कुर्वन्ति तत्रैव धर्माराधनसामग्रीस नावात् । अ विषये 'एगेसि पुण' एकेषां केषाश्चिद् गणधरादीनां तु 'आघायं-आख्यातं कथनं भवति यत् सर्वदुःखानामन्तकरणं दृरेऽपास्ताम् किन्तु मनुष्यमन्तरेण प्रथमम् 'अयं' अयम्-अग्रे निर्दिश्यमानः 'समुस्सए' समुह या मनुष्यभवार्यक्षेत्रजिनधर्मश्रवणादिरूपोऽभ्युदयोऽपि युगसंमिलिकान्यायेन 'दुल्लहे' दुर्लभोवर्तते । उक्तश्च-- करना तो दूर रहा, मनुष्य के विना आगे कहा जाने वाला जिनधर्म श्रवण आदि रूप संयोग भी दुर्लभ है। मोक्ष को प्राप्त करने की तो पात ही क्या है ॥१७॥
टीकार्थ-कोई कोई कहते हैं कि देव ही उच्च से उच्चतर स्थान प्राप्त करते हुए समस्त दुःखों का अन्त करते हैं । यह कथन ममीचीन नहीं हैं, क्योंकि देव वैसी धर्मागधना नहीं कर सकते । दुःखों का अन्त तो मनुष्य ही कर सकते है। मनुष्यभव में ही धर्माराधना की परिपूर्ण सामग्री का सद्भाव होता है। इस विषय में गणधर आदि का कथन है कि मनुष्यभव, आर्यक्षेत्र, जिनधर्म श्रवण आदि अभ्युदय प्राप्त होना हुर्लभ है। कहा भी है-'ननु पुनरिदमति दुर्लभम्' इत्यादि . છે કે-સઘળા દુઃખને નાશ કરે તે દૂર રહ્યો, મનુષ્યની વિના આગળ કહેવામાં આવનાર જીન ધર્મ શ્રવણ વિગેરે રૂપ સંગ પણ દુર્લભ છે. તે પછી મે ક્ષ પ્રાપ્ત કરવાની તે વાત જ કેમ કહી શકાય ? ૧ળા
ટીકાઈ—કઈ કઈ કહે છે કે – દેવ જ ઉંચામાં ઉંચું સ્થાન પ્રાપ્ત કરીને સઘળા દુખને અંત કરે છે. આ કથન એગ્ય નથી. કેમકે દેવ એ પ્રમાણેની ધર્મારાધના કરી શકતા નથી. દુઃખને અંત તે મનુષ્ય જ કરી શકે છે. મનુષ્ય ભવમાં જ ધર્મારાધનની પૂર્ણ સામગ્રી રહેલી છે. આ વિષ થમાં ગણધર વિગેરેનું કહેવું છે કે મનુષ્યભવ, આર્યક્ષેત્ર, જનધમ શ્રવણ, विगेरे ५० युट्य माध्याय प्राप्त थ दुल छे. खुप छ । 'ननु पुनरिदमतिदुर्लभम्' या
For Private And Personal Use Only