Book Title: Sutrakritanga Sutram Part 03
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 557
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. सूत्रकृतास्त्रे माणत्वाञ्च निरूपमं धर्ममाख्यान्तीति पूर्वेणान्वयः । तस्य तादृशस्य पूर्वोक्तस्य 'अणेलिसस्स' अनीदृशस्य अनन्यसदृशस्य धर्मस्य ज्ञानदर्शनचारित्रयुक्तस्य 'ज' यत् 'ठाणं' स्थानम् आधारः तत्परिपालकत्वात्तदाधारभूतो यो मुनि भवेत् 'तस्स' वस्य-अनीशधर्मपरिपालकस्य 'जम्मकहा' जन्मकथा-जन्मवार्ता 'को' कुतः भवति, अनीदृशधर्मपरिपालकस्य पुनर्जन्म न भवतीति भावः । यद्वा 'अणेलिसस्स' अनीदृशस्य अनीदृशधर्मपरिपालकस्येत्यर्थः, 'जं ठाणं' यत्स्थानं मोक्षाख्यमस्ति 'तस्स तस्य तत्स्थान प्राप्तस्य 'जम्मकहा' जन्मकथा 'कओ' कुतः, तस्य पुनर्जन्मद्रेऽपास्ताम् किन्तु जन्मेति वाक्यपद्धतिरपि तस्मै वक्तुं नोचिता भवति धावतः सिद्धो भवतीति भावः ॥१९॥ मूलम्-कओ कैयाइ महावी उपजति तेहा गया। तहागया अप्पार्डिन्ना चक्खू लोगस्सणुतरा ॥२०॥ ... छाया-कुतः कदाचिन्मेधावी उत्पद्यन्ते तथागताः । ___तथागता अपतिज्ञाः चक्षुलोकस्याऽनुत्तराः ॥२०॥ पादित होनेके कारण तथा षट्काय रक्षा रूप होने से अनुपम होता है। इस अनुपम धर्म का जो आधार है अर्थात् जो मुनि इस धर्म का पालन करता है, उसके जन्म की कथा ही कैसे हो सकती है ? अर्थात् पुनजन्म नहीं होता। अथवा ऐसे धर्म का पालन करने वाले का जो स्थान है। उस स्थान को अर्थात् मोक्ष को प्राप्त पुरुष का पुनर्जन्म सर्वथा नहीं होता है। उसके लिए 'जन्म' ऐसा कहना भी उचित नहीं है। वह सदा काल के लिए सिद्ध हो जाता है ॥१९॥ 'कओ कयाह मेहावी' इत्यादि। शब्दार्थ--'तहागया-तथागताः' अपुनरावृत्ति से हुए अर्थात् मोक्ष રૂપ હેવાથી અનુપમ હોય છે, આ અનુપમ ધર્મને જે આધાર છે, અર્થાત જે મુનિ આ ધર્મનું પાલન કરે છે, તેના જન્મની કથાજ કેવી રીતે થઈ શકે ? અર્થાત્ તેમને પુનર્જન્મ થતું નથી. અથવા એ રીતના ધર્મનું પાલન કરવાવાળાને પુનર્જન્મ થતો નથી. અથવા એવા ધર્મનું પાલન કરવાવાબાનું જે સ્થાન છે, તે સ્થાનને અર્થાત્ મોક્ષને પ્રાપ્ત પુરૂષને પુનર્જન્મ સર્વથા થતું નથી. તે માટે જન્મએમ કહેવું તે પણ ઉચિત ન તેથી સદાકાળ માટે સિદ્ધ થઈ જાય છે. ૧૯ 'को कयाइ मेहावी' त्याह A -तहागया-तथागताः' मधुनरावृत्तियी थये अर्थात मोक्षने For Private And Personal Use Only

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596