Book Title: Sutrakritanga Sutram Part 03
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 584
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सार्थबोधिनी टीका प्र.शु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् ५७३ तथा 'कोहं' क्रोधम् - अपीति स्वरूपम् 'माण' मानम् - आत्मोत्कर्षरूपम्। 'मायं' मायां = परवश्चनादि स्वरूपाम् । 'लोहं' लोभं = मूच्छस्वभावकम् । 'पिज्जं' प्रेमविषयादिरागलक्षणम् । 'दोसं च' द्वेषम् - अमीतिलक्षणम् स्वस्य परस्य बाधकं वा । एतत्सर्व जीवस्य संसाराय भवति, न तु मोक्षमाप्तये अपि तु मोक्षविघाताय भवति, अत एतेषां स्वरूपं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया यः परित्यजति, स श्रमण इति पदेन वाच्यो भवतीत्यग्रेग सम्बन्धः 'इच्चेव' इत्येवम् 'जओ जओ' यतो यतः यस्माद्यस्मात् कर्मबन्धकारणात् 'अपणो आदान' आत्मनः आदानम-लोक परलोकहानिकारकं सावद्य कर्मोपार्जनं भवेत् । तथा पद् यत् कर्म 'पदेस हेऊ' मद्वेषहेतुश्च भवेत् । 'तम्रो तओ' ततस्ततः तस्मात्तस्मात् आत्मनः प्रध्वंसकारणात् 'आयाणाओ' आदानात् - कर्मबन्धकारणभूतात् 'पाणाइवाया' माणातिपातात् प्राणातिपातादि सर्वस्मात् 'पुच्छं' पूर्वमेव आदानागमनात् पूर्वमेव 'पडि विरए सिया' प्रतिविरतः स्यात् सर्वेभ्योऽनर्थहेतुभ्यो विरतो भवेत् । स एव 'दंते' दान्तः प्रतिरुद्धेन्द्रियविषयविकारः जितेन्द्रिय इत्यर्थः, तथा 'दविद' विक:द्वेष (अप्रीति) यह सब दोष जीव के जन्म मरण के कारण होते हैं और मोक्ष के लिए नहीं प्रत्युत मोक्ष के बाधक हैं। अतएव ज्ञपरिक्षा से इनके स्वरूप को जान कर प्रत्याख्यान परिज्ञा से जो स्याग देता है, वह 'श्रमण' पद का वाच्य होता है ! इस प्रकार जिस जिस कारण से आत्मा को इहलोक परलोक में हानि कोरक सावध कर्मों का उपार्जन है। और जो जो कर्म प्रद्वेष का कारण हो, उस उस कर्मबन्ध के कारणभून प्राणातिपात आदि से पहले ही कर्म का कारण उपस्थित होने से पूर्व ही विरत हो जाय। सभी अनर्थ के कारणों से दूर हट जाय। ऐसा दान्त, afer और व्युरसृष्ट વિગેરે પાંચે પાપસ્થાનાના અર્થાત્ પાંચ આસવાના પરિત્યાગ કરી દીધા હોય, तथा डोध, भान, भाया, बोल प्रेम (विषय संबंधी अनुराग) द्वेष (અપ્રીતિ) આ મધા દોષો જીવને જન્મ મરણના કારણે હાય છે. અને માક્ષ માટે હાતા નથી. ઉલ્ટા મેાક્ષના માધક છે. તેથી જ સરિજ્ઞાથી તેના સ્વરૂ પને જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરે છે, તે શ્રમણુ પથી કહેવાને ચાગ્ય ગણાય છે. આ રીતે જે જે કારણથી આત્માને આ લેાક અને પરલેાકમાં હાનિકારક સાવદ્ય કર્મોનું ઉપાર્જન ન હાય, અને જે જે કમ દ્વેષના કારણ રૂપ હાય, તે તે કખ ધના કારણ ભૂત પ્રાણાતિપાત વિગેરેથી પહેલેથી જ ક બંધનુ કારણ ઉપસ્થિત થયા પહેલા જ વિત થઈ જાય, સઘળા મનના For Private And Personal Use Only

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596