Book Title: Sutrakritanga Sutram Part 03
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 589
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - सूत्रकृतास्त्र 'ठियप्पा' स्थितात्मा स्थितः-स्थिरीभूतः संयमे आस्मा यस्य स तथा संयमपालनेऽपि सिंहसदृशसोत्साहभाववानित्यर्थः, एतादृशः सन् 'संखाए' संख्याय मात्वा संसारासारता, बोधे र्दुलभतां संसारोत्तरणसामग्रीभूतकर्मभूम्यादिमानिदोर्लभ्यम् , उद्गमोत्पादनाधाहारदोषान् वा विज्ञाय 'परदत्तभोई परदत्तभोजी परैः-गृहस्पैः आत्मार्थ निर्वतितं, तैरेव तस्मादुद्धृत्य दत्तं तद भोक्तुं पीलं यस्य स तथा, परदत्तभोजी न तु स्वयं पक्वा भुङ्क्ते इति भावः, एताश. गुणगणविशिष्टो मवेत् , पूर्वोक्तगुणसंपन्न एव भिक्षुशब्देन कथयितु योग्यो भवेदिति भावः॥५॥ भिक्षु निरूप्य निग्रन्थपदव्याख्यामाह मूलम्-एत्थ वि णिग्गंथे एगे एगविऊ बुद्धे संच्छिन्नसोए सुसंजए सुसमिए सुसामाइए आयवायपत्ते विऊ दुहओ वि सोय पलिच्छिन्ने णो पूयासकारलाभट्ठी धम्मट्टी धम्मविऊ णियागपडिवन्ने समियं चरे दंते दविए वोसटकाए निग्गंथेत्ति वच्चे, से एवमेव जाणह जमहं भयंतारो, तिबेमि ॥सू०६॥ सोलसमं गाहज्झयणं समत्तं ॥ समत्तो पढमो सुयक्खंधो॥ छाया--अत्रापि निर्ग्रन्थः एकः एकविव बुद्धः संछिन्नस्रोताः मुसंयतः मुसमितः मुसामायिकः आत्मवादमाप्तो विद्वान् द्विधापि स्रोतः परिच्छिन्नो नो कर्म भूमि आदि की प्राप्ति रूप सामग्री की दुलभता को जान कर अथवा आहार के उद्गम उत्पादना आदि दोषों को जान कर परदत्त भोजी हो अर्थात् गृहस्थों ने अपने स्वयं के लिए भोजन बनाया हो और उसमें से निकाल कर दिया हो, उसी को खाने वाला हो-स्वयं पका कर न खाये । इस प्रकार जो पूर्वोक्त गुणों के साथ इन सब गुणों से युक्त है। वही मुनि 'भिक्षु' शब्द से कहा जाता है ॥५॥ ભૂમિ વિગેરેની પ્રાપ્તિરૂપ સામગ્રીના દુર્લભ પણાને જાણીને અથવા આહારના ઉદ્દગમ ઉત્પાદન વિગેરે દેને જાણીને પરદત્ત-બીજાએ આપેલ આહારને લેનારા હોય. અર્થાત્ ગૃહસ્થાએ પિતાના માટે જે આહાર બનાવેલ હોય અને તેમાંથી કહાડીને આપેલ હોય તેને જ આહાર કરવાવાળા હોય, અર્થાત સવયં રાંધીને ન ખાય, આ પ્રકારના જે પૂર્વોક્ત ગુણેથી યુક્ત હોય એજ મુનિ ભિક્ષુ' શબથી યુક્ત કહેવાય છે. આપ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596