________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. भु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् ५४३ तावान् । 'चोसहकाए' व्युत्सृष्टकाया-त्यक्तकायममत्वः शरीरसंस्काररहित इत्यर्थः, य एतादृशगुणविशिष्टः तथा-माहनश्रमणभिक्षुशब्दानां च यत् प्रवृत्तिनिमित्तं, तेनापि च युक्तः सः 'णिग्गंथेत्ति वच्चे' निन्थ शब्देन बोद्धव्यः। माहनश्रमणादया शब्दा न निग्रंथात् अतिशयेन भिन्नाः, किन्तु कथंचिद्भिना अभिमाश्चति । ___ संपति शास्त्रमुपसंहरन्नाह-सुधर्मस्वामी जंबूस्वामिप्रभृति शिष्यवर्ग पाह'से' इति यन्मया पतिपादितम् तत् 'एवमेव' एवमेव 'जाणह' जानीत यूयम् । अत्र मनागपि संशयविपर्यासादयो न करणीयाः । यदहं किमपि ब्रीमि, तत् सर्व भगवतो मुखात् श्रुतमेव ब्रवीमि । न तु स्वमतिकल्पनया कथयामि-न च सर्वज्ञ वचन विकल्पयितुं न्याययम् , यतो हि तीर्थकराः 'भयंतारो' भयत्रातारा, रागद्वेष. ___ जो इन सब गुणों से युक्त होता है तथा माहन, श्रमण और भिक्षु कहलाने योग्य गुणों से भी सम्पन्न होता है, वह मुनि 'निर्गन्ध' शब्द द्वारा कहने योग्य है। माहन श्रमण आदि शब्द निर्गन्ध से अतिशय भिन्न नहीं है। किन्तु कथंचित् भिन्न और कथंचित् अभिन्न हैं। .. - अघ शास्त्र का उपसंहार करते हुए-सुधर्मा स्वामी प्रभृति शिष्यवर्ग से कहते है-हे जम्बू! मैंने जो प्रतिपादन किया है, उसे तुम ऐसा ही समझो। इस विषय में तनिक भी संशय या विपर्यास मत करना । मैं जो कुछ भी कहता हूं वह सब भगवान् के मुख से सुना हुआ ही कहता हूं, अपनी ओर से कल्पना करके नहीं । सर्वज्ञ के वचन में विकल्प करना न्यायसंगत नहीं है, क्योंकि तीर्थंकर भय से त्राता होते हैं, रागशेष से रहित होने के कारण सभी प्राणियों की
જે આ ગુણેથી યુક્ત હોય, તથા માહન, શ્રમણ અને ભિક્ષુ કહેવડાपाने योग्य थी ५ यु डाय, ते भुलि निर्गन्य' शने योग्य असे. पाय छे. 'भाडन' 'श्रम' वगेरे ४ नियन्यथी सत्यत भिन्न नथी. પરંતુ કથંચિત્ ભિન્ન અને કથંચિત્ અભિન્ન હોય છે.
હવે શાસ્ત્રને ઉપસંહાર કરતા થકા સુધર્માસવામી જબૂસ્વામી વિગેરે શિષ્ય વર્ગને કહે છે હે જમ્બુ મેં જે પ્રતિપાદન કર્યું છે, તેને તમે એજ પ્રમાણે સમજે આ સંબંધમાં જરા પણ સંશય અથવા વિપર્યાસ કરે નહીં. હું જે કાંઈ કહું છું તે સઘળું ભગવાનના મુખથી સાંભળેલ જ કહું છું. પિતાની તરફથી કલ્પના કરીને કહેતું નથી. સર્વજ્ઞના વચનમાં વિકલ્પ સંદેહ કર ન્યાય સંગત નથી, કેમકે તીર્થકર ભયથી ત્રાતા -રક્ષક હોય છે. રાગ દ્વેષથી રહિત હેવાને કારણે સઘળા પ્રાણિયોની સંસાર
For Private And Personal Use Only