Book Title: Sutrakritanga Sutram Part 03
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 593
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - सूत्रकृतागसूत्रे 'धम्मट्टी' धर्मार्थी धर्मः श्रुतचारित्रतपोलक्षणः तस्यैवाऽर्थः प्रयोजनं विद्यते यस्य स धर्मार्थी । य: पूजासत्कारार्थ क्रियासु न प्रवर्त्तते, अपितु धर्मोद्देशेनैव प्रवर्तते । सः कथमेवम् ? यतः सः 'धम्मविऊ' धर्मवित् , धर्म तत्फलं तत्कारणं च-यथावत् यो जानाति स धर्मवित् । 'नियागपडिवन्ने' नियागप्रतिपन्ना, नियागः-सम्यग्दर्शनशानचारित्ररूपो मोक्षमार्गः, तं प्रतिपन्नः स्वीकृतमोक्षमार्ग इत्यर्थः । य एतादृशो मनिर्भवेत् स किं कुर्यादित्याह-'समयं चरे' 'समतां चरेत् , सर्वत्र समानतया व्यवहरेत् शत्रौ मित्र मुखे दुःखे लाभेऽलाभे वा एकरूपतवाऽऽवरणं कुर्यात् । यथाहि चन्दनं च्छेदकस्य सेचकस्य वा द्वयोरपि समानतया सुगन्धिं समर्पयति तद्वत् समतां चरेदिति भावः । कीदृशः सन् समभावं कुर्यात् तबाह -'दंते' दान्त:जितेन्द्रियः 'दविए' द्रविका सत्संयमवान्, द्रव्यः द्रव्यभूतो वा मोक्षगमनयोग्य. हो। अर्थात् जो आदर एवं सत्कार के लिए क्रियाओं में प्रवृत्ति न करके धर्म के उद्देश्य से ही प्रवृत्त होता हों। इसका कारण यह कि है वह धर्म का वेत्ता हो-धर्म को, धर्म के फल को उसके कारण को यथार्थ रूप से जानने वाला हो । तथा सम्यकदर्शन ज्ञान चारित्र और तप रूप मोक्षमार्ग को प्राप्त है।। इन सब गुणों से सम्पन्न मुनि क्या करे ? सर्वत्र समभाव से व्यवहार करे शत्रु-मित्र, सुखदुःख या लाभ अलाभ में एक ही रूप से आचरण करे। जैसे चन्दन काटने वाले और सींचने वाले, दोनों को समान रूप से सुगंध प्रदान करता है, उसी प्रकार समता का आचरण करे। कैसा हो कर समभाव का आचरण करे ? जितेन्द्रिय संयमवान् या मोक्षगमन की योग्यतावाला तथा कायिक ममता से रहित होकर समभावी हो। એમાં પ્રવૃત્તિ ન કરતાં ધર્મના ઉદ્દેશથી જ પ્રવૃત્ત થતા હોય. તેનું કારણ એ છે કે–તે ધર્મવેત્તા હોય-ધર્મને, ધર્મના ફળને અને તેના કારણને યથાર્થ રૂપથી જાણવાવાળા હોય, તથા સમ્યકજ્ઞાન, સમ્યક્દર્શન, સમ્યફચારિત્ર અને સમ્યકૂતપ રૂપ મેક્ષ માગને પ્રાપ્ત થયેલા હોય, આ બધા ગુણેથી યુક્ત મુનિ મેક્ષ માર્ગને પ્રાપ્ત થાય છે. આ બધા ગુણોથી યુક્ત भुनि शुरे ? मधेश सममाथी व्यवहार ४३. शत्रु, भित्र, सुभाभ, અથવા લાભ અલાભમાં એક જ રૂપથી આચરણ કરે. જેમ ચન્દન, કાટવાવાળા અને સીંચવાવાળા બનેને સરખા પણાથી સુગંધ આપે છે, એ જ પ્રમાણે સમતાનું આચરણ કરે. કેવા થઈને સમભાવનું આચરણ કરવું ? તે બતાવે છે–જીતેન્દ્રિય, સંયમવાનું અથવા મક્ષ ગમનની યોગ્યતાવાળા તથા કાયિક મમતાથી રહિત થઈને સમભાવી થવું. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 591 592 593 594 595 596