________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् १७२ पूजासत्कारलामार्थी धर्मार्थी धर्मविन्नियागप्रतिपन्नः समां चरेद्दान्तो द्रविको व्युत्सृष्टकायो निर्ग्रन्थ इति वाच्यः, तदेवमेव जानीत यदहं भयत्रातारः इति ब्रवीमि ॥६॥
॥ इति षोडशं गाथाऽध्ययनं समाप्तम् ।। समाप्तः प्रथमः श्रुतस्कन्धः ।। __टीका--'एत्य वि' अत्रापि 'णिग्गंथे' निर्ग्रन्थे-निर्ग्रन्थविषयेऽपि भिक्षुके ये गुणाः ते निन्थेऽपि आवश्यका एव । पूर्वोक्ता ये गुणास्तैर्गुणगणैर्युक्तो मुनि निर्ग्रन्थो भवति । परन्तु ततोऽतिरिक्ता अपि गुणास्तत्र भवितु महन्तीति तानेव दर्शयति-यो मुनिः 'एगे' एकः द्रव्यतो भावतश्व, तत्र द्रव्यत एकः एकाकी सहा. यकरहितः, भावतः-रागद्वेषादिरहितः, 'एकविक' एकवित् 'एक एव जीवः पर. लोकादौ गच्छति, नाऽन्यः तस्य कश्चित्सहकारी' इत्येवं यो जानाति सः, यद्वा द्रव्यार्थिनयेन एक आत्मा 'एगे आया' इति वचनात् , तं वेत्ति-जानातीति
भिक्षु शब्द की व्याख्या करने के पश्चात् अब 'निर्ग्रन्थ' पद की व्याख्या करते हैं-'एस्थ वि णिग्गंथे' इत्यादि।।
टीकार्थ-जो गुण 'भिक्षु' के कहे गए हैं, वे सघ 'निग्रंन्ध' में भी आवश्यक हैं। उन गुणों के अतिरिक्त निर्ग्रन्थ में कुछ अन्य विशिष्ट गुण भी होना चाहिए। उन्हें यहां कहते हैं।
निर्गन्ध मुनि एकाकी हो । एकाकी दो प्रकार से होता है द्रव्य से और भाव से। जो सहायक से रहित हो वह द्रव्य से एकाकी और राग द्वेष रहित भाव से एकाकी कहलाता है। वह एकवेत्ता हो अर्थात् यह जानता हो कि जीव अकेला ही परलोक में जाता है, उसका कोई सहायक नहीं है अथवा 'एगे आया' इस शास्त्र वाक्य के अनुसार द्रव्यार्थिक नय से आत्मा एक ही है ऐसा जानता हो। बुद्ध हो पदार्थों
ભિક્ષુ શબ્દની વ્યાખ્યા કર્યા પછી હવે “નિગ્રંથ પદની વ્યાખ્યા કરે छ. 'एत्थ वि निग्गंथे' त्यादि।
ટીકાઈ—જે ગુણ “ભિક્ષુના કહેલા છે, તે સઘળા ગુણે નિશ્વમાં પણ જરૂરી છે, તે ગુણે શિવાય, નિગ્રંથમાં બીજા કંઈક વધારે ગુણે પણ હોવા नये. ते मलियां मायामां आवे छे.
નિગ્રંથ મુનિ એકલા રહે. એકાકી બે પ્રકારના હોય છે, દ્રવ્યથી અને ભાવથી, જે સહાય વિનાના હોય તે દ્રવ્યથી એકાકી–એકલા ગણાય છે, અને જે રાગ દ્વેષથી રહિત હોય તે ભાવથી એકાકી કહેવાય છે. તે એક વેત્તા હોય, અર્થાત્ એ જાણતા હોય કે જીવ એકલો જ પરલોકમાં જાય છે, તેને સહાય १२नार नथी. भय। 'एगे आया' मा यन प्रमाणे द्रव्याविर
For Private And Personal Use Only