Book Title: Sutrakritanga Sutram Part 03
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 583
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५७ सूत्रकृतागसूत्रे आदानमात्मनः प्रद्वेषहेतुः ततस्तत आदानात् पूर्वं प्रतिविरतः प्राणातिपातात् स्वाद् दान्तः द्रविको व्युत्सुष्टकायः श्रमण इति वाच्यः (सू० ४ || 'टीका - 'एत्थ व समणे' अत्रापि श्रमणे पूर्वोक्तविरत्यादिगुणविशिष्टे श्रमण विषयेऽपि वक्तव्यम् । किं वक्तव्यमित्याह यः पूर्वोक्तगुणविशिष्टः श्रमणः, . तेन वक्ष्यमाणगुणवता भाव्यम्, तथाहि - 'अणिस्सिए' अनिश्रितः, नि= निश्चयेन, आधिक्येन वा, श्रितः शरीरादावासक्तो निश्रितः, न निश्रितोऽनिश्रितः शरीरादावासक्तिरहितः । ऐहलौकिकफलाशंसारहितो बा, तथा-'अणियाणे' अनिदान:निदानवर्जितः स्वर्गादिपरलोकाशंसारहितः 'आदाणं च' आदीयते कर्म येन तत् आदानम्, वक्ष्यमाणं कर्मबन्धकारणभूतं, तथाहि - 'अवायं च' अतिपातं च माणातिपातम्, 'मुसावायं च ' मृषावादं च असत्यवचनम्, अथवा - येन वचनेन प्राणातिपातः संभवेत् तादृशं वचनम् उपलक्षणाद् अदत्तादानं च तथा 'बहिद्धं च' मैथुनम् परिग्रहकरणात् परिग्रहं च, हिंसादीनि पञ्चापि पापस्थानानि परित्यजति, Acharya Shri Kailassagarsuri Gyanmandir अब 'श्रमण' शब्द का अर्थ कहते हैं- 'एत्थ वि समणे' इत्यादि । टीकार्थ- पूर्वोक्त विरति आदि गुणों से युक्त श्रमण के विषय में भी कहना चाहिए । अर्थात् जो भ्रमण पूर्वोक्त गुणों से विशिष्ट है उसे आगे कहे जाने वाले गुणों से भी सम्पन्न होना चाहिए। वे गुण इस प्रकार हैं- अनिश्रित हो अर्थात् शरीर आदि संबंधी आसक्ति से रहित हो या इहलोक संबंधी कामनाओं से रहित हो, निदान अर्थात् स्वर्गादि परलोक संबंधी आकांक्षा से रहित हो, कर्मबन्ध के कारणभूत प्राणातिपात, मृषावाद अथवा हिंसाकारी वचन और उपलक्षण से अदत्तादान, मैथुन और परिग्रह से रहित हो अर्थात् जिसने हिंसा आदि पांचों पापस्थानों का अर्थात् पांच आस्रवों का परित्याग कर दिया हो, तथा क्रोध, मान, माया, लोभ, प्रेम (विषय संबंधी अनुराग ) वे 'श्रमण' शहा अर्थ डे छे. 'एत्थ वि खमणे' इत्यादि. ટીકા પૂર્વોક્ત વિરતિ વિગેરે ગુણેાથી યુક્ત શ્રમણના સંબંધમાં પણ કહેવુ જોઈ એ. અર્થાત્ જે શ્રમણ પૂર્વોક્ત ગુણાથી યુક્ત છે, તેને હવે પછી માગળ કહેવામાં આવનાર ગુણેથી યુક્ત થવું જોઇએ. તે ગુણ આ પ્રમાણે છે.-અનિશ્રિત હાય અપ્રતિમ ધ વિહારી અર્થાત્ શરીર વિગેરે સંબંધી આસક્તિથી રહિત હાય, અથવા આલાક સબંધી કામનાઓથી દ્વૈિત હાય, નિદાન અર્થાત્ સ્વર્ગાદિ પરલેાક સબંધી આકાંક્ષાથી રહિત હાય, કમ મધના કારણ ભૂત પ્રાણાતિપાત, મૃષાવાદ, અથવા હિંસાકારી વચન અને ઉપલક્ષણથી અદત્તાદાન, મૈથુન અને પરિગ્રહથી રહિત હાય, અર્થાત્ જેણે હિંસા For Private And Personal Use Only

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596