Book Title: Sutrakritanga Sutram Part 03
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 566
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. १५ आदानीयस्वरूपनिरूपणम् ५५५ शाटी संतन्यते इति भावः अतः 'कम्म' कर्म वर्तमानभवे क्रियमाणं पापं कर्म 'हेच्चाण' हित्वा परित्यज्य 'जं मयं' यन्मतम् यत् तीर्थकरादिमहापुरुषैः संमतं मोक्षोपायभूतं तपःसंयमादिकं तस्य सिंमुहीभूया' संमुखीभूताः-तदभिमुखा: तदाराधनपरायणाः साधनो भवन्तीति । येऽधुना संसारोन्मुखास्ते मन्ये पूर्वजन्मोपार्जितकर्मवशवत्तिन एव यथायथं कर्मान्तरं संपादयन्तः भवपरंपरामेव माप्नुवन्ति । महापुरुषस्तु पण्डितवीर्येण संयुक्तः पूर्वजन्मकृतमष्टप्रकारकं कर्माऽपगमय्य मोक्ष प्राप्नुवन्तीति भावः ॥२३॥ मूलम्-जं मयं सवसाहणं तं मयं सल्लगत्तणं । साहइत्ताण तं तिन्ना देवा वा अभविंसु ते ॥२४॥ छाया- यन्मत सर्वसाधूनां तन्मतं शल्यकर्तनम् । साधयित्वा तत्तीर्णाः देवा वा अभूवन ते ॥२४॥ कर्म से ही नवीन कर्म बंधता है, कर्म रूपी तन्तुओं से ही आगामी कर्म रूपी साड़ी बनती है। अतएव साधु वर्तमान भव में किये जाने वाले कर्म को त्याग कर तीर्थंकर आदि महोपुरुषों द्वारा सम्मत, मोक्ष के उपायभूल तप संयम आदि के अभिमुख होते हैं। __आशय यह है कि इस समय जो संसार की ओर उन्मुख हैं, पूर्वजन्म में उपार्जित कर्मों के वशीभूत होकर नये नये कर्मोंका बन्ध करते हुए भवपरम्परा को ही प्राप्त होते हैं। किन्तु महावीर पुरुष पण्डितवीर्य से युक्त होकर पूर्वजन्म में उपार्जित आठ प्रकार के कमों को दूर करके मोक्ष प्राप्त करते हैं ॥२३॥ ___ 'जमयं सवसाहणं' इत्यादि । शब्दार्थ--'ज-सन्चसाहूणं मयं-यत्सर्वसाधूनां मतम्' जो सब છે. તેથી જ સાધુ વર્તમાન ભવમાં કરવામાં આવવાવાળા કર્મને ત્યાગ કરીને તીર્થકર વિગેરે મહાપુરૂ દ્વારા સઘળા મેક્ષના ઉપાય રૂપ તપ અને સંયમ त२५ भन गावे छे. કહેવાનો આશય એ છે કે–આ વખતે જે સંસાર તરફ વળેલા છે. તે પૂર્વ જન્મમાં પ્રાપ્ત કરેલ કર્મોને વશ થઈને નવા નવા કર્મોને બંધ કરતા થકા ભાવ પરંપરાને પ્રાપ્ત થાય છે. પરંતુ મહાવીર પુરૂષ પંડિત વીર્યથી યુક્ત થઈને પૂર્વ જન્મમાં પ્રાપ્ત કરેલ આઠ પ્રકારના કર્મોને દૂર કરીને મોક્ષ પ્રાપ્ત કરે છે. ૨૩ 'ज मयं मनसाहूण' त्यादि Ava-.-'जं सनसाहूणं मयं-यत् सर्वसाधूनां मतम्' रे मस्त साधु For Private And Personal Use Only

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596