Book Title: Sutrakritanga Sutram Part 03
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 580
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समार्थबोधिनी टीका प्र. शु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् अन्तकारिन् ! अथवा - हे भवान्त ? भवस्य संसारस्य विनाशकारिन् । योऽयम् 'देते दविए वोहकापत्ति' दान्तो द्रविको व्युत्सृष्टकाय इति, तथा 'माहणेति वा समत्ति वा भिक्खुत्ति वा णिग्गंथेति वा' माहनः इति वा श्रमण इति वा मिक्षुरिति वा निर्ग्रन्थ इति वा सः 'कहं तु वच्चे' कथं नु एतादृशो वाच्यः वक्तव्यः स्यात् 'तं' तत् अस्माकम् 'महामुणी' हे महामुने ! हे भगवन् ब्रूहि कथय ||०२|| मूलम् - इति विरए सव्वपावकम्मेहिं पिज्जदोसकलह अन्भक्खाणपे सुन्नपर परिवायअरतिरतिमाया मोसमिच्छादंसण सहवि - रए सहिए समिए सया जए णो कुज्झे णो माणी माहणेति. बच्चे ॥ सू० ३॥ छाया - इति विरतः सर्वपापकर्मभ्यः प्रेम-द्वेष कहा- भ्यारुवान - पैशुन्यपरपरीवादारतिरति माया - तृषा - मिथ्यादर्शनशल्यविरतः सहितः समितः सदा यतः नो क्रुध्येनोमानी माहन इति वाच्यः ॥ ध्रु० ३ || टीका - तत्र माहनादीनां लक्षणविषयक शिष्यजिज्ञासां निवर्त्तयितुं प्रथमं माहनलक्षणमाह-' इति विरए' इत्यादि । 'इति' पूर्वोक्ताध्ययनानुसारेण योऽनुष्ठानजो मुनि दान्त, द्रविक और व्युत्सृष्ट काय है, वह माहन, श्रमण, भिट और निर्ग्रन्थ कहा जाता है सो कैसे ? हे महामुने ! हमे कहिए । यहां 'भंते!' शब्द के अनेक अर्थ है। जैसे 'भदन्त' अर्थात् कल्याणकारी | दूसरा अर्थ है - 'भवान्त' अर्थात् समस्त भयों का अन्त करने वाले । अथवा 'भवान्त' अर्थात् जन्म मरण रूप संसार का अन्त करने वाले ||२॥ माहन आदि के लक्षणों के विषय में शिष्य को जिज्ञासा को निवृत्त करने के लिए सर्वप्रथम माहन के लक्षण कहते हैं-' इति विरए' इत्यादि । હે ભગવન્ જે મુનિ દાન્ત, દ્રષિક અને વ્યુહ્સષ્ટકાય હાય છે, તે માહેન, શ્રમણ, ભિક્ષુ અને નિગ્રન્થ કહેવાય છે, તે કેવી રીતે કહેવાય છે ? હું મહા મુનિ તે અમેને હા. मडियां 'भंते' शहना भने अथ थाय छे, नेभ-लहन्त, अर्थात् ४दयाशु १२नार जीले अर्थ' 'भयान्त' अर्थात् सघणा लयोनो मन्त ४२वावाजा, अथवा ‘भवान्त' अर्थात् ४न्म, भरणुश्य सौंसारनी भन्त पुरवावाजा ॥२॥ માહન વિગેરેના લક્ષણાના વિષયમાં શિષ્યની જીજ્ઞાસાને નિવૃત્ત રા भाटे सौथी पडेलां 'भाडेन' ना लक्षणु उडे छे. 'इति विरए' इत्याहि सू० ७२ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596