________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्र कल्याणकारी भवति १३ । चतुर्दशे तु-प्रशस्तभावभावितान्तःकरणश्चित्तविप्लुतिरहितो भवतीति भोक्तम् १४। पश्चदशे तु मुनिर्यथा मोक्षसाधकायतचारित्रो भवेत्तथा प्रतिपादितमिति १५।
तदेवं पूर्वोक्तेषु पञ्चदशाऽध्ययनेषु ये ये पदार्थाः विस्तरेण प्रतिपादितास्त एवाऽत्र गाथानामकषोडशेऽध्ययने संक्षेपेण प्रतिपादयिष्यन्ते । तदनेन संबन्धेना ऽऽयातस्यास्याऽध्ययनस्येदमादिसूत्रम्-'अहाह भगवं' इत्यादि।
मूलम्-अहाह भगवं एवं से दंते दविए वोसहकाए त्ति बच्चे माहणेत्ति वा १ समणेत्ति वा २ भिक्खूत्ति वा ३ णिग्गंथेत्ति वा ४ ॥सू०१॥
छाया-अथाह भगवान्-एवं स दान्तो द्रविको व्युत्सृष्टकाय इति वाच्यः माहन इति वा १, श्रमण इति २, भिक्षुरिति वा ३, निर्ग्रन्थ इति वा ४ ॥१०॥
टीका-'अह' अथ, अत्राऽथशब्दोऽन्त मंगलवाचकः। आदिमंगलं तु 'बुझेज' इत्यादि कृतम् । अतएव-आद्यन्तयो मंगलरूपत्वात् संपूर्णोऽपि श्रुतस्कन्धो मंगल.
(१४) चौदहवें का विषय है कि जिसका चित्त प्रशस्त भावों से भावित होता है, वही निश्शंक होता है।
(१५) पन्द्रहवें में ऐसा प्रतिपादन किया गया है जिससे मुनि मोक्ष साधक आयत चारित्र वाला हो। ___ इस प्रकार पूर्वोक्त पन्द्रह अध्ययनों में जिन जिन अर्थों का विस्तार से प्रतिपादन किया गया है, वहीं यहां गाथा नामक सोलहवें अध्ययन में संक्षेप से कहेगे। इस संबंध से प्राप्त प्रस्तुत अध्ययन का आदि सूत्र है-'अहाह भगवं' इत्यादि। टीकार्थ-यहां 'अर्थ' शब्द अन्तिम मंगल का वाचक है। आदि
(૧) ચૌદમાં અધ્યયનમાં એવું કહ્યું છે કે-જેમનું ચિત્ત પ્રશસ્ત ભાથી ભાવિત-યુક્ત હોય છે, તેજ નિઃશંક હોય છે.
(૧૫) પંદરમાં અધ્યયનમાં એવું પ્રતિપાદન કરવામાં આવેલ છે કેજેનાથી મુનિ મોક્ષ સાધક અને લાંબા ચારિત્ર વાળા થાય.
આ રીતે પૂર્વોક્ત પદર અધ્યયને માં જે જે વિષયનું વિસ્તાર પૂર્વક પ્રતિપાદન કરવામાં આવ્યું છે, એજ અહિયાં આ ગાથા નામના મેળમાં અધ્યયનમાં સંક્ષેપથી કહેશે. આ સંબંધથી પ્રાપ્ત આ સોળમા અધ્યયનનું मा प सूत्र छ.-'अहाह भगवं' त्यादि
ટકાથ—અહિયાં “અથ શબ્દ અતિમ મંગળને સૂચક છે. આદિમંગળ
For Private And Personal Use Only