Book Title: Sutrakritanga Sutram Part 03
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 571
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतास्त्र 'आगमिस्सावि' आगमिष्यत्यपि भविष्यकालेऽपि च बहवः 'मुख्यया' सुव्रता:निरविचारसंयमाऽनुष्ठायिनो भविष्यन्ति । ते किं कृतवन्तः किं कुर्वन्ति कि करिष्यन्ति च तत्राह-'दुनियोहस्स' दुर्मिवोधस्य कातरजनोधुमशक्यस्य ज्ञातु. मशक्यस्य वा असिधारागमनवत् दुराराध्यत्वात् 'मग्गस्स' मार्गस्य-सम्यग्ज्ञानदर्शनचारित्ररूपस्य मोक्षमार्गस्य परमोत्कृष्टदशामवाप्प 'अंत' अन्तम्-तस्यैवमार्गस्य 'पाउकरा' पादुष्कराः स्वतः सन्मार्गाचरणशीलाः भवन्नोऽन्येषामपि कृते प्रादुष्कुर्वन्त: उपदिशन्तः सन्तः 'तिन्ना' तीर्णाः अपारदुस्तरं संसारसागर तरितवन्तः तरन्ति तरिष्यन्ति चेति । 'ति' इति- एवम्-पूर्वोक्तप्रकारेण यथा मया भगवन्मुवात् श्रुतं तथैव 'बेमि' घोमि-कथयामि न तु स्वबुद्धया इति सुधर्मस्वामी जम्बू स्वामिनं प्रति कथयतीति ॥२५॥ इति श्री-विश्वविख्यात जगल्लभादिपदभूषिघारबम वारि - 'जैनाचार्य' पूज्यश्री-घासीलालबतिविरचितायां श्री सूत्रकृताङ्गसूत्रस्य “समयार्थबोधिन्या ख्यया" व्याख्यया समलङ्कृतम् आदानीयाख्यं पञ्चदशमध्ययनं समातम्॥१५॥ और करेंगे ? इसका उत्तर देते हैं-कायर जन जिसे जान नहीं सकते अथवा जान कर भी असिधारा के समान आराधन नहीं कर सकते, ऐसे सम्पर्शन ज्ञान चारित्र और तप रूप मोक्ष मार्ग की परिपूर्णता प्राप्त करके तथा दूसरों को प्रकाशित करके अपार एवं दुस्तर संसार सागर को पार कर चुके हैं, पार करते हैं और पार करेंगे। ऐसा मैंने भगवान के मुख से सुना है, वही मैं कहता हूं । अपनी घुद्धि से नहीं। यह सुधर्मा स्वामी जम्बूस्वामी से कहते हैं ॥२५॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "सूत्रकृताङ्गसूत्र" की समयार्थबोधिनी व्याख्या का आदानीय नामक पंद्रहवां अध्ययन समाप्त ॥१५॥ અને શું કરશે? તેને ઉત્તર આપતાં કહે છે-કાયર જન જેને જાણી શક્તા નથી અથવા જાણીને પણ કરી શકતા નથી. એવા સમ્યક્દર્શન, સમ્યકજ્ઞાન, સમ્યફચારિત્ર અને સમ્યક્ તપ રૂપ મેક્ષમાર્ગની પરિપૂર્ણતા પ્રાપ્ત કરીને તથા બીજાઓને પ્રકાશવાળા કરીને અપાર અને ન તરી શકાય એવા સંસાર સાગરને પાર કરી ચૂક્યા છે, પાર કરે છે, અને પાર કરશે. આ પ્રમાણે મેં ભગવાનના મુખથી સાંભળેલ છે. એજ હું કહું છું. પિતાની બુદ્ધિથી કહેતું નથી. આ પ્રમાણે સુધર્મા સ્વામીએ જમ્મુ સ્વામીને કહેલ છે. જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજકૃત “સૂત્રકૃતાંગસૂત્રની સમયાર્થાધિની વ્યાખ્યાનું આદાનીયનામનું પંદરમું અધ્યયન સમાપ્ત ૧પ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596