________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १५ आदानीयस्वरूपनिरूपणम् मूलम्-अणुत्तरे ये ठाणे से कासवेण पवेईए।
जे किंचा णिवुडा एंगे नि," पीवंति पंडियाँ॥२१॥ छाया-अनुत्तरं च स्थानं तत् काश्यपेन प्रवेदितम् ।
___ यत्कृत्वा निता एके निष्ठां प्राप्नुवन्ति पण्डिताः ॥२१॥ अन्वयार्थ:-(से य) तच्च शास्त्रप्रसिद्धम् (अणुतरे) अनुत्तरम् , न उत्तरं यस्माद तत् तपः संयमादिरूपम् (ठाणं) स्थानं संयमानुष्ठानरूपं (कासवेण) काश्यपेनकश्यपगोत्रीयश्रीवर्धमानस्वामिना (पवेइए) प्रवेदितमू-परूपितम् (ज) यद्अनुत्तरं स्थानं (किच्चा) कृत्वा समाराध्य (एगे) एके केचन महापुरुषाः (निव्वुडा) निताः कषायानलनाशेन शीतलीभूताः अतएव (पंडिया) पण्डिता:पापभीरवो मुनयः (नि8) निष्ठां संसारपर्यवसानरूपां सिद्धिम् (पावंति) प्राप्नु. वन्ति मोक्षं गच्छन्तीति भावः ॥२१॥ 'अणुत्तरे य ठाणे से' इत्यादि।
शब्दार्थ--'से य-तच्च' शास्त्रप्रसिद्ध 'ठाणे-स्थानम्' संयमानुष्ठानरूप स्थान 'कासवेण-काश्यपेन' काश्यपगोत्रवाले श्री वर्धमान स्वामीने पवेहए-प्रवेदितम्' प्ररूपित किया है 'जं-ठाणं-यत्स्थानम् जो स्थान अनुत्तर तप संयम आदि 'किच्चा-कृत्वा' करके 'एगे-एके कोई महापुरुष 'निम्बुडा-निवृताः' निवृत्त होते हैं अतः 'पंडिया-पण्डिताः' पोप भीर बुद्धिमान मुनि 'निढें-निष्ठाम्' संसार के अन्तको 'पाति-प्राप्नुवन्ति' प्राप्त करते हैं ॥२१॥
अन्वयार्थ--काश्यगोत्रीय श्री वर्धमान स्वामी के द्वारा प्ररूपित संयम रूप स्थान सर्वोत्तम स्थान है, जिसकी आराधना करके अनेक
'अणुत्तरे य ठाणे से' त्या
शहाय-से य-सच्च' शाश्व प्रसिद्ध 'ठाणे-स्थानम्' सयभानु 311३५ स्थान 'कासवेण-काश्यपेन' ॥श्य५ गोत्रा श्री. १ भान २वामी 'पवेइए प्रवेदितम्' ५३पित इयु छे. 'जं ठाण-यत् स्थानम्' २ थान अनुत्तर त५ सयम विगैरे 'किच्चा-कृत्वा' अरीन 'एगे-एके' । महापु३५ 'निव्वुडा-निवृ'ना निवत्त थाय छे. 'अतः 'पंडिया-पण्डिताः' ५५ मि३ भुद्धिमान मुनि 'निद्र-निष्ठाम' सारना मतने 'पावंति-प्राप्नुवन्ति' प्राप्त ४३ छ. ॥२१॥
અન્વયાર્થ-કાશ્યપ ત્રિીય શ્રીવર્ધમાન સ્વામી દ્વારા પ્રરૂપિત સંયમ રૂપ સ્થાન સર્વોત્તમ સ્થાન છે. જેની આરાધના કરીને અનેક મહાપુરૂષ
For Private And Personal Use Only