________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
समयार्थबोधिनी टीका प्र. व. अ. १५ आदानीयस्यरूपनिरूपणम् वत्मा'तुमशक्या भवन्ति । अथवा यदि बोधिमाप्ति योग्यदेहमाप्तिः कदाविद् भवेदपि किन्तु तत्र तहच्चाओ' तथा ः-तथा तथा प्रकाराः सम्यग् बोधग्रहजरूगः अर्चा:-लेश्याः शुमलेश्याः तथाविधात्मपरिणतयः 'दुल्लहाओ' दुर्लभाः लन्धुमशक्याः भवन्ति यत् 'जे' याः अर्चाः देहान् शणी 'धमटे' धर्मार्थ-जिनो. तश्रुतचारिवलक्षणधर्मानुष्ठाने 'वियागरे' ब्यागृणीयात्-व्यापारयेत् मनुष्यभवभ्रष्टस्य पाणिनः यदाश्रित्य पुनों धलाभं कृत्वाऽऽगानं शुभपरिणामेन धर्मकार्ये संयोजयेत् तादृशमनुष्यशरीरमाप्ति दुर्लभा भत्तीति भावः ॥१८॥ मूलम् --जे धम्म सुद्धर्मक्खंति पडिपुन्न मणेलिसं।
अणेलिससस जठाणं तम्स जम्मकहा कओ॥१९॥ छाया- ये धर्म शुद्धमाख्यान्ति प्रतिपूर्णमनीदृशम् ।
__ अनीदृशस्य यत्स्थानं तस्य जन्मकथा कुतः ॥१९॥ हीन प्राणी को पुनः मिलना कठिन होता है। जैसे अंधे मनुष्य को बार प्राप्त करना आसान नहीं होता उसी प्रकार पुण्य हीन को मनुष्यभव मिलना आसान नहीं होता। कदाचित् बोधि प्राति के योग्य देह प्राप्त भी हो जाय तो भी शुभ लेग अर्थात् मारमा की प्रशस्त अध्यक्षमा रूप परिणति दुर्लभ होती है, जिसे मनुष्य जिनोक्त श्रुत-चारित्र धर्म में लगा सके।
तात्पर्य यह है कि मनुष्य भव से भ्रष्ट प्राणी को, जिसके आश्रय से पुनः घोधिलाभ कर के, शुभ परिमाण से धर्मकार्य में लगाया जा सके, ऐसे मनुष्य शरीर की प्राप्ति होना दुर्लभ होता है ॥१८॥ ફરી થી મળવું મુશ્કેલ છે. જેમ આંધળા માણસને ઠાર મેળવવું સહેલું નથી. એ જ પ્રમાણે પુણ્ય વિનાનાને મનુષ્ય ભવ મળ સહેલો નથી. કદાચ બેધિ પ્રાપ્ત કરવાને ચગ્ય શરીર મળી પણ જાય તે પણ શુભ લેસ્થા અથર્ આમાના પ્રશસ્ત અધ્યવસાય રૂપ પરિણતિ દુર્લભ હોય છે. કે જેને માણસ નેક્ત શ્રત ચારિત્રનાં લગાવી શકે.
કહેવાનું તાત્પર્ય એ છે કે –મનુષ્ય ભવથી ભષ્ટ થયેલ પ્રાણીને જેના આશ્રયથી ફર થી બે ધિની પ્રાપ્તિ કરીને શુભ પરિણામથી ધર્મ કાર્યમાં લગાવી શકાય, એવા મનુષ્ય શરીરની પ્રાપ્તિ થવી દુર્લભ હેય છે. ૧૮
For Private And Personal Use Only