________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
मयार्थ बोधिनी टीका प्र. शु. अ. १५ आदानोय स्वरूपनिरूपणम्
५२९
अन्वयार्थः यः (अोलिसस्स) अनीदृशस्य अनन्यसदृस्य संयमस्य (खेयन्ने) खेदज्ञ: - मर्मज्ञः (मणसा) मनसा तथा ( वयसा चैव वचसाऽपि तथा (कायसा वेत्र) कायेनाsपि (hus) केनचित् सह (न विरुज्झिज्ज) न विरुध्येत न विरोधं कुर्यात् स एव (चक्खुमं) चक्षुष्मान चक्षुरिव चक्षुः तद्वान परमार्थदर्शको भवतीति ॥१३॥
टीका - यः 'अलिसस्स' अनीदृशस्य, अनन्यसदृशस्य अनन्यतुल्यो यः संयमस्तस्य अनुपमसंयमस्य 'खेयन्ने' खेदज्ञः - मर्मज्ञः संयमज्ञाननिपुणः एता दृशः सन् मुनिः 'मणसा' मनसाऽन्तःकरणेन 'वयसा चेव' वचसापि वचनेनापि अत्र 'ए' शब्दोऽप्य एवमग्रेऽपि 'कायला चेव' कायेनापि उपलक्षणात करणकारणानुमोदनेन च त्रिकरण त्रियोगेनेत्यर्थः, 'केणई' केनचित् केनापि प्राणिना सह 'ण विरुज्झिन' न विरुद्धयेत, संयमनिपुणो विद्वान् मनोवाक्कायैः कथमपि केनचित्सह विरोधं न कुर्यात् । अपि तु सर्वप्राणिषु मैत्रीभावमेव भजेत् । स एतादृशः पुरुष एव 'चक्खुमं चक्षुष्मान् नेत्रवान परमार्थतस्त्वदर्शित्वादिति । यः संयमपालने निपुणः स मनोवाक्कायैः केनापि सह विरोधं नैव कुर्यात् । य इत्थमाचरन् विहरति स परमार्थदर्शी भवतीति भावः ॥ १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अन्वयार्थ - अनन्य सदृश अर्थात् अनुपम संयम का मर्मज्ञ पुरुष मन वचन और काय से किसी के साथ विरोध न करे। ऐसा महापु रुष ही चक्षुष्मान् अर्थात् परमार्थ द्रष्टा और परमार्थ दर्शक है || १३||
टीकार्थ- जो अनन्य सदृश (अनुपम) संयम के मर्म का ज्ञाता होकर मन से, वचन से और काय से, तथा उपलक्षण से करण, कारण और अनुमोदन से अर्थात् तीन करण और तीन योग से, किसी भी प्राणी के साथ विराध न करे, किन्तु समस्त प्राणियों पर मैत्री भाव ही धारण करे। ऐसा पुरुष ही परमार्थ का दर्शी होने के कारण नेत्रवान है।
અન્વયા-અનન્ય સર્દેશ અર્થાત્ અનુપમ સચમના મને જાણવાવાળા પુરૂષ મન, વચન, અને કાયાથી કેાઈની સાથે વિરોધ કરે નહી' એવા મહાપુરૂષ જ ચક્ષુષ્માન્ અર્થાત્ પરમા દ્રષ્ટા અને પરમા દશક છે. સા
ટીકા—જે અનન્ય સદેશ અર્થાત્ અનુપમ સયમના મને જાણવા વાળા થઈને મનથી વચનથી અને કાયાથી તથા ઉપલક્ષણુથી કરણુ, કારણ અને અનુમેાદનથી, અર્થાત્ ત્રણ કરણ અને ત્રણ યાગથી કઈ પણ પ્રાણીની સાથે વિરોધ ન કરે. પરંતુ સઘળા પ્રાણિયા સાથે મૈત્રી ભાવ જ ધારણ કરે, એવા પુરૂષ જ પરમાર્થને જાણનાર ડ્રાવાના કારણે નેત્રવાન છે,
सु० ६७
For Private And Personal Use Only