________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३५
-
समयार्थबोधिनी टीका प्र.श्रु. अ. १३ आदानीयस्वरूपनिरूपणम्
अन्वयार्थ:-(उत्तरीए) उत्तरीये-लोकोत्तरीये जिनशासने (इयं) इदं वक्ष्यमाणं (सुर्य) श्रुतं, किं श्रुतं तत्राह-यत् धर्माराधनयोग्या एव मनुष्याः 'गिट्ठियट्ठा) निष्ठितार्थाः-सम्यग्दर्शनज्ञानाधाराधनेन कृतकृत्याः मोक्षगामिनो भवन्ति, (वा) वा-अथवा कर्मावशेषेण (देवा) देवा सौधर्मादिका भवन्ति । (एयं) एतत् पूर्वोक्तं कृतकृत्यत्वम् (एगेसिं) एकेषां-केषाश्चित् मनुष्याणामेव भवन्ति किन्तु 'णिट्रियट्ठा व देवा वा' इत्यादि।
शब्दार्थ-'उत्तरीए-उत्तरीये' लोकोत्तरीय जिन शासन में 'इयंइदं यह वक्ष्यमाण 'सुयं-श्रुतम्' सुना है की-णिट्टियटा-निष्टितार्थाः' सम्यक दर्शन ज्ञानादि आराधन से कृतकृत्य हुए पुरुष मोक्षगामी होते हैं 'वा-वा' अथवा कर्मशेष रहने पर 'देवा-देवाः' सौधर्मादिक देव होते हैं 'एयं-एतत्' यह पूर्वोक्त 'एगेसि-एकेषां किसी मनुष्यों को ही होता है परंतु 'अमणुस्सेसु-अमनुष्येषु' मनुष्यसे भिन्न प्राणियों में 'णो तहा-नो तथा' मनुष्य के जैसा अन्य योनिकों में कृतकृत्यपना नहीं है 'मे-मया' मैंने 'सुयं-श्रुतम्' भगवान् के मुख से साक्षात् सुना है १६॥
अन्वयार्थ-लोकोसर जिनशासन में यह सुना गया है कि धर्मा. राधम के योग्य मनुष्य सम्पग्दर्शन ज्ञान आदि की आराधना करके, कृत कृत्य होकर मोक्षगामी होते हैं । अथवा कर्मशेष रह जाएं तो सौ.
णिट्रियट्टा वा देवा वा' या
A14---'उत्तरीए-उत्तरीये' सोत्तरीय शासनमा 'इयं-इदम्' मा अपामा मापना२ 'सुयं श्रुतम्' Airयु छे । 'णि द्वियद्वा-निष्ठितार्थाः' सभ्य५ દર્શન જ્ઞાનાદિની આરાધનાથી કૃતકૃત્ય થયેલ પુરૂષ મેક્ષમાં ગમન કરવાવાળો थाय छे. 'वा-वा' मथा भशेष २हेत'देवा-देवाः' सोधभाव थाय छे. 'एयं-एतत्' मा पूर्वात 'एगेसि एकेषां' 3 5 मनुष्याने ४ थाय छे. ५२'तु 'अमणुस्सेसु-अमनुष्येषु' मनुष्य सिवायना प्रायोभा 'जो तहा-नो तथा' भनुष्यानी म मन्य योनिमा कृतकृत्यमा सातु नथी. 'मे मया' में 'सुयं-श्रुतम्' भवान्ना भुमची साक्षात् सामन्यु छे. ॥१६॥
અન્વયાર્થ–-લે કોત્તર છનશાસનમાં એવું સાંભળવામાં આવ્યું છે કેધમાંરાધનને ગ્ય મનુષ્ય સમ્યગુદશન જ્ઞાન વિગેરેની આરાધના કરીને કૃતકૃત્ય થઈને મોક્ષગામી થાય છે. અથવા કર્મ બાકી રહી જાય તે સૌધર્મ વિગેરે વિમાનમાં દેવપણુથી ઉત્પન્ન થાય છે. આવા પ્રકારની કૃતકૃત્યતા કોઈ કેઈ મનુષ્યને જ પ્રાપ્ત થાય છે. મનુષ્યથી અન્ય નિના પ્રાણિને પ્રાપ્ત થતી નથી. કેમકે-તેઓ એવી ધર્મારાધના કરી શકતા નથી, તેથી જ મનુષ્ય
For Private And Personal Use Only