________________
Shri Mahavir Jain Aradhana Kendra
મ
www.kobatirth.org
--
सुत्रकृताङ्गसूत्रे
अन्वयार्थ : – (तर्हि तर्हि ) तत्र तत्र स्थाने आगमादौ (सुक्खायं) स्वाख्यातं सुष्ठुतया यथार्थतया आरूपातं प्रतिपादितं तीर्थकरैः, यद् तत् जीवाजीवादिपदार्थजातम् उत्पादादिधर्मयुक्तं द्रव्यपर्यायात्मकं वा तत्तत्सर्वं तीर्थकरेयथार्थतया कथितमितिभावः । (से य) तच्च तदेव तदुक्तमेव ( सच्चे) सत्यं सकलजगज्जन्तुहितकरत्वाद यथार्थं वर्त्तते नान्यत्, तथा तदेव च (सुयाहिए ) स्वाख्यातं सुष्ठुतया मतिपादितत्वेन सुभाषितं सर्वपाणिमियजनकत्वात्, अतो मुनिः (सच्चेण) सत्येन सद्भयः - सश्वेभ्यो हितकरत्वात् संयमेन ( संपन्ने) संपन्नः युक्तः सन् (भूएहि ) भूतेषु प्राणिषु (मित्ति) मैत्री मैत्रीभावनां (कप्पर) कल्पयेत् कुर्यात्, न कुत्रापि जीवविराधनभावनां कुर्यादिति भावः ॥ ३॥
Acharya Shri Kailassagarsuri Gyanmandir
·
टीका - तीर्थान्तिरीयाणाम सर्वज्ञत्वम् तीर्थ करस्य च सर्वज्ञत्वं येन प्रकारेण भवति तत् सयुक्तिकं दर्शयति- 'तहि तहि" इत्यादि । 'तहिं तहि तत्र तत्र
',
अन्वयार्थ - भिन्न भिन्न आगमों में तीर्थकरों ने जीव अजीव आदि पदार्थों को उत्पाद आदि धर्मो से युक्त या द्रव्यपर्यायात्मक रूप में यथार्थ रूप से कहा है। उनका कथन समस्त संसार के प्राणियों का हित करने वाला होने से सत्य है, अन्य नहीं । वही सु-आख्यात धर्म है। अतः मुनि सत्य से अर्थात् प्राणियों के लिए हितकर होने के कारण संयम से सम्पन्न होकर प्राणियों पर मैत्री भावना धारण करे कहीं भी कोइ जीव की विराधना न करे ॥ ३॥
टीकार्थ - अन्यतीर्थों की असर्वज्ञता और तीर्थंकर की सर्वज्ञता जिस प्रकार सिद्ध होती है, वह युक्तिपूर्वक दिखलाते हैं ।
અન્વયાય ભિન્ન ભિન્ન આગમામાં તીર્થંકરાએ જીવ અજીવ વિગેરે પદાર્થાન ઉત્પાદ, વિંગેરે ધર્માંથી યુક્ત અથવા દ્રવ્ય પર્યાયાત્મક રૂપમાં યથાય પણાથી કહેલ છે. તેનુ કથન સઘળા 'સારના પ્રાણિયાનું હિત કરનાર હાવાથી સત્ય છે. અન્ય નહીં એજ સુઆખ્યાત ધમ છે. તેથી મુનિ સત્યથી અર્થાત્ પ્રાણિયા માટે હિતાવહ હાવાના કારણે સંયમથી સમ્પન્ન થઈને પ્રાણિયા પર મંત્રી ભાવ ધારણ કરે, કર્યાંય પશુ જીવની વિરાધનાની ભાવના ન કરે !
ટીકા”—અન્યતીથિંકાનુ અસવજ્ઞ પણું અને તીથ ́કરનું મજ્ઞપણું જે પ્રમાણે સિદ્ધ થાય છે, તે યુક્તિ પૂર્વક હવે બતાવવામાં આવે છે.- .
For Private And Personal Use Only