________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्र. अ. १५ आदानीयस्वरूपनिरूपणम् ५१५ सर्वपरिग्रहहेतवः इति निश्चित्य इथिओ' स्त्रीः 'ण सेवंति' न सेवन्ते 'ते' ते इत्थम्भूता आत्मार्थिनः (जणा) जना:-महापुरुषाः 'बंधणुम्मुक्का' बन्धनोन्मुक्ताः स्त्रीजालबन्धरहिततया सकलबंधनरहिताः सन्तः 'जीवियं' जीवितं असंयमजीवितम् उपलक्षणात् बालमरणमपि च 'नावकखति' नाऽवकांक्षन्ति किमर्थ जीवितं मरणं च नावकाङ्क्षन्तीत्याह-यतः 'हु' निश्चयेन 'ते' ते-खीसंगवर्नकाः 'जणा' जनाः 'आइमोक्खा' आदिमोक्षाः अत्र आदिशब्दः प्रधानार्थकस्तेन आदि प्रधानम् अन्यपुरुषार्थापेक्षया मोक्षः अशेषकर्मक्षयात्मको येषां ते आदिमोक्षाः, प्रधानभूतमोक्षाख्यपुरुषार्थोधताः अतएव ते जीवितं मरणंच नाव काङ्क्षन्तीति भावः ॥९॥ मूलम्-जीवियं पिट्रओ किंचा अंतं पावंति कम्मुणं ।
कम्मुणा संमुंही भूया जे मैग्ग मणुसासई ॥१०॥ छाया--जीवितं पृष्ठतः कृत्वा अन्तं प्राप्नुवन्ति कर्मणाम् ।
कर्मणा संमुखी भूता ये मार्गमनुशासति ॥१०॥ क्या, स्त्रियां ही समस्त परिग्रह का कारण हैं, वे स्त्रियों का सेवन नहीं करते हैं। ऐसे आत्मार्थी जन स्त्री के जाल से छुटकारा पाकर समस्त बन्धनों से मुक्त हो जाते हैं । वे न असंयम जीवन की इच्छा करते हैं और न घालमणकी । वे क्यों जीवन मरण की इच्छा नहीं करते? इसका उत्सर यह है कि स्त्री प्रसंग के त्यागी वे जगत् वासी जन आदिमोक्ष होते हैं। अर्थात् सर्व प्रथम मोक्षगामी होते हैं। इसी कारण जीवन मरण की इच्छा नहीं करते ॥९॥ ઉત્પન્ન કરવાવાળી છે. વધારે શું કહેવાય? બ્રિયે જ સઘળા પરિગ્રહનું કારણ છે, તેઓ ચિનું સેવન કરતા નથી. એવા આત્માર્થી જન સ્ત્રીની જાળથી છૂટકારો પામીને સઘળા બંધનથી મુક્ત થઈ જાય છે. તેઓ અસર યમી જીવનની ઈચ્છા કરતા નથી, તેમજ બાલમરણની પણ ઈચ્છા કરતા નથી. તેઓ જીવન મરણની ઈચ્છા કેમ કરતા નથી? એને ઉત્તર એ છે કે- આ પ્રસંગને ત્યાગ કરવા વાળા તેઓ જગતમાં રહેનારાઓ આદિ મોક્ષ હોય છે. અર્થાત્ સર્વ પ્રથમ મોક્ષગામી હોય છે. એ જ કારણે જીવન મરશુની ઈચ્છા કરતા નથી. ત્યા
For Private And Personal Use Only