________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९८
__अन्वयार्थ:--मुनिः केनापि प्रकारेण (भूएहि) भूतेषु प्रसस्थावरेषु (न विरुज्जेज्जा) न विरुद्धयेत-प्राणिभिः सह विरोधं नेव कुर्यात् (एस) एषः-सर्वजीव: रक्षणरूप: (धम्मे) धर्मः (वुसीमओ) वृषीमतः-संयमवतः साधोः सत्संयमवतस्तीयंकरस्य वा वर्तते अतः (वुसिमं) वृषीमान् संयमवान् मुनिः (जग) जगत्-स. स्थावररूपं (परिनाय) परिज्ञाय-ज्ञपरिज्ञया सम्यगविज्ञाय (अस्सि) अस्मिन्-तीयकरमतिपादिते धर्म (जीवितभावणा) जीवितभावनाः-संयमजीवनमावनाः पश्च. विशतिषकारा द्वादशप्रकारा वा भावनाः प्राणिपाणवाणरूपा भावना पा कुर्यादिति ॥४॥
टीका-पूर्व भूतेषु मैत्री कुर्यादिति प्रोक्तम् , सा च यथाऽनुभूयते तथा मदर्शयति-'भूएहि' इत्यादि । भूतमैत्रीभाव रान मुनिः 'भूएहि' भूतेषु माणभूत. ज्ञासे सम्यक जानकरके 'अस्सिं -अस्मिन्' इस तीर्थकर प्रतिपादित धर्म में 'जीवितभावणा-जीवितभावना' संयमी जीवन की भावना करे ।४।
अन्वयार्थ-मुनि किसी भी प्रकार स और स्थावर प्राणियों के साथ विरोध न करे । यही जीव रक्षा रूप धर्म संघमवान् साधु का अथवा तीर्थ कर का है। संयमवान् मुनि बस स्थावररूप जगत् को ज्ञपरिज्ञा से सम्यक् जान कर तीर्थंकर प्रतिपादित धर्म में संयमी जीवन की भावना करे अर्थात् पच्चीस प्रकार की, बारह प्रकार की अथवा प्राणियों के प्राणों की रक्षा रूप भावना करे ॥४॥ ....
टीकार्थ-पहले कहा जा चुका है कि प्राणियों पर मैत्रीभाव करे। उस मैत्रीभाव का अनुभव किस प्रकार किया जाता है सो यहाँ कहते Mela 'अस्सिं-अस्मिन्' । तीय रे प्रतिपा1 ४२ मा ‘जीवित भावणा-जीवितभावना' सयम पू४ ७वत मापना ४२ ॥४॥
અન્વયાર્થ– મુનિ કેઈ પણ પ્રકારે ત્રસ અને સ્થાવર પ્રાણિયાની સાથે વિરોધ ન કરે એજ જીવરક્ષા રૂપ ધર્મ સંયમવાનું સાધુને અથવા તીર્થ કરને છે. સંયમવાન્ મુનિ ત્રણ સ્થાવર રૂપ જગતને જ્ઞપરિણાથી સારી રીતે જાણીને તીર્થંકર પ્રતિપાદિત ધર્મમાં સંયમ યુક્ત જીવનની ભાવના કરે. અર્થાત્ પચીસ પ્રકારની બાર પ્રકારની અથવા પ્રાણિયેના પ્રાણની રક્ષાની ભાવના કરે
કાર્થ–પહેલાં કહેવામાં આવી ગયું છે કે-પ્રાણિયો સાથે મૈત્રીભાવ રાખે, એ મિત્રભાવને અનુભવ કેવી રીતે કરવામાં આવે છે? એ અહિયાં
For Private And Personal Use Only