________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समथार्थबोधिनी टीका प्र. श्रु. अ. १५ आदानीयस्वरूपनिरूपणम् ५०५ कर्माणि (वृहति) त्रुटयन्ति-आत्मनः सकाशात् पृथग् भवन्ति स मुनिवर्तमान भविष्यद्भूतेति त्रैकालिकपापकर्मविनिर्मुक्तो भूत्वा मोक्षं प्राप्नोतीति भावः ॥६॥
टीका-'मेहाची' मेधावी सदसद्विवेककुशलो मर्यादावान मुनिः 'लोगसि' लोके घसस्थाघरात्मके संसारे 'पावर्ग' पापर्क-प्राणातिपातादिकं पापकारणकारम्भसंरम्भादिकं वा 'जाणं' जानन्-ज्ञपरिज्ञया संसारभ्रमणहेतुत्वेन अब बुध्यमानः कर्मबन्धकारणकपापफलज्ञानवान् सन् 'तिउट' त्रुटयति-तस्मात् पापकर्मणः पृथग् भवति सा-यानुष्ठान द् विरमति वर्तमानकाले प्रत्याख्यान. परिजया पापं कर्म परित्यजत त्यर्थः। तथा 'नई' नूतनम् अग्रे करिष्यमाणं कम्म' कर्म ज्ञानावरणीयादिकम् 'अकुच्च भो' अकुर्वतः-अनाचरतस्तस्य मुनेः 'पावकम्माणि' पापकर्माणि अतीतकालेऽनन्तभवोपार्जितत्वेन संचितानि 'उदंति' त्रुट्यन्ति मात्मा से पृथक् हो जाते हैं । तात्पर्य यह है कि वह मुनि वर्तमान भविष्यत् और भूतकालीन पापकर्मों से सर्वथा मुक्त हो जाता है और मोक्ष को प्राप्त कर लेता है ॥६॥
टीकार्थ -सत् असत् के विवेक में कुशल मेधात्री मुनि इस प्रस स्थावर रूप संसार में प्राणालिपात आदि या पाप के कारण भूत आरंभ संरंभ आदि कर्म को ज्ञपरिज्ञा से संसार भ्रमण का कारण जानकर कर्मबन्ध के कारण होने वाले पापरूप फल को जानती शुमा सावध अनुष्ठान से विरत हो जाता है । अर्थात् वर्तमान काल में प्रत्याख्यान परिज्ञा से पापकर्म का परित्याग कर देता है। वह आगे किये जाने वाले ज्ञानावरण आदि कर्मों को नहीं करता है । उस मुनि के अतीत काल में अनन्त भवों में संचित कर्म हट जाते हैं। वह मुनि भूत કે તે મુનિ વર્તમાન, ભવિષ્ય અને ભૂતકાળ સંબંધી પાપકર્મોથી સર્વથા મુક્ત થઈ જાય છે. અને મોક્ષને પ્રાપ્ત કરી લે છે. દા
ટીકાથ–સત્ અસતના વિવેકમાં કુશળ મેઘાવી મુનિ આ ત્રસ સ્થાવર રૂપ સંસારમાં પ્રાણાતિપાત વિગેરે પાપના કારણભૂત આરંભ સમારંભ વિગેરે કર્મને જ્ઞ પરિજ્ઞાથી સંસર ભ્રમણના કારણ રૂપ સમજીને કર્મબંધના કારણે ૨૫ હેવાથી પાપરૂપ ફળને જાણતા થકા સાવઘ અનુષ્ઠાનથી નિવૃત્ત થઈ જાય છે. અર્થાત વર્તમાનકાળમાં પ્રત્યાખ્યાન પરિજ્ઞાથી પાપકર્મને ત્યાગ કરી દે છે. તે આગળ કરવામાં આવનાર જ્ઞાનાવરણ વિગેરે કર્મોને કરતા નથી. તે મુનિના ભૂતકાળમાં અનંત ભોમાં સંચિત કર્મ હટી જાય છે. તે મુનિ
सू० ६४
For Private And Personal Use Only