________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १५ आदानीयस्वरूपनिरूपणम् १९५ सत्तदित्यर्थः, यद् यत् पदार्थजातं जीवाजीवादिकम् , तथा मिथ्यात्वाविरति. प्रमादकषाययोगाः बन्धहेतवः संसारनिदानत्वेनेति, तथा ज्ञानदर्शनचारित्राणि मोक्षमार्गः मोक्ष कारणत्वेनेति कथितं तत्तत्सर्व पूर्वाऽपराऽविरोधितया युक्तितकाः भ्यां समुपबंहिततया च 'सुयक्खाय' स्वाख्यातं-सु सम्यक्-आख्यात व्याख्यातं पतिपादित तीर्थ करेण द्वादशविधपरिषदि न तु परतीथिकैः, इत्थमविरुद्धं युक्त्यु. पेतं चाऽऽख्यातम् । अतो न तत्र स्वाख्यातत्व संभवति । तीर्थकता तु पुनयेंदुक्तं तत्र तत्र जीवाजीवादिकं बन्धकारणं मोक्षकारणं च, तत्सत्र पूर्वाऽपराऽविरुद्धत्वात्
तीर्थंकर ने जिस जिस जीव या अजीव आदि पदार्थों को जैसा कहा है, मिथ्यात्व अविरति प्रमाद कषाय और योग इन पन्ध के कारणों को संसार का कारण कहा है. सम्यग्ज्ञान दर्शनचारित्र और तप को मोक्ष का मार्ग कहा है । कहा भीहै
नाणेच दंसणं चेव, चरितं च तवो तहा। एस मग्गत्ति पन्नत्तो, जिणेहि वरदंसिहि ॥
'उत्तराध्ययन सूत्र अ० २८ गा, २, वह सब पूर्वापर अविरुद्ध होने से तथा युक्ति और तर्क से पुष्ट होने से स्वाख्यात है। तीर्थंकर ने बारह प्रकार की परिषद् में उसका सुन्दर व्याख्यान किया है। परतीर्थिकों ने इस प्रकार पूर्वापर अविरुद्ध एवं युक्तिसंगत कथन नहीं किया है। अतएव वहां स्वाख्यातता का संभव नहीं है । तीर्थंकरों ने जीव अजीव बन्ध के कारण और मोक्ष
તીર્થકરે જે જે જીવ અથવા અજીવ વિગેરે પદાર્થોને જે પ્રમાણે કહ્યા છે, મિથ્યાત્વ, અવિરતિ, પ્રમાદ, કષાય અને વેગ આ બન્ધના કારણેને સંસારનું કારણ કહેલ છે, સમ્યકજ્ઞાન સમ્યફદર્શન સમ્યફચારિત્ર અને સમ્યક્તપને મોક્ષનું સાધન કહેલ છે. કહ્યું પણ છે કે
नाणं च दसणं चेव, चरित्तं च तवो तहा। ___एस मग्गत्ति पन्नत्तो, जिणेहि वरदसिहि ॥.
उत्त॥ध्ययन सू. स. २८ ॥.. આ સર્વ પૂર્વ પર અવિરૂદ્ધ હેવાથી તથા યુક્તિ અને તર્કથી પુષ્ટ હોવાથી રવાખ્યાત છે, તીર્થંકરે બાર પ્રકારની પરિષદામાં તેનું સુંદર વ્યાખ્યાન કરેલ છે. પરતીર્થિકોએ આ રીતે પૂર્વાપર અવિરૂદ્ધ અને યુક્તિ સંગત કથન કરેલ નથી. એથી જ ત્યાં વાખ્યાત પશુને સંભવ નથી તીર્થકરોએ જીવ
For Private And Personal Use Only