________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समयार्थबोधिनी टीका प्र. भु. अ. १४ ग्रन्थस्वरूपनिरूपणम्
सत्यमपि कथनं पापोत्पादककटुफलजनकं चेति ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् । तथा-'णो तुच्छए' नो तुच्छो भवेत् स्वतः कमप्यर्थविशेष' ज्ञात्वा यद्वा राजादितः पूजासत्कारादिकं सत्वा कथमवि नो मदं कुर्यात् । तथा - 'लोय' न च 'त्रिकत्थइज्जा' विकत्थयेत्-आत्मश्लाघां न कुर्यात् । अथवा यदि कोsपि कमप्यर्थं नावगच्छेत्, तदा तस्य विकत्थनम् - अपमानं न कुर्यात् । तथा 'अणाra' धर्मकथाद्यवसरे अनाकुलो भवेत् यद्वा 'अणाइले' अनाविल:अव्यग्रचित्तो भवेत्, धर्मकथादिना लोकरञ्जनं कृत्वा लाभ सत्कारादिकं च न बाच्छेत् । तथा - 'अकसाई' अकपायी-कपायः क्रोधादिस्तद्रहितः, अकपायी भवेदिति ॥ २१ ॥
मूलम् - संकेज्जयाऽसंकितभाव भिक्खू,
-
Acharya Shri Kailassagarsuri Gyanmandir
४५७
विभज्जवायं च वियागरेजा । भासादयं धम्मसमुद्दितेहिं वियागरेज्जा समया सुपन्ने | २२ |
"
छाया - शङ्केत चाशङ्कितभावो भिक्षुः विभज्यवादं च व्यागृणीयात् । भाषाद्वयं धर्मसमुत्थितै, व्यगृणीयात् समतया सुप्रज्ञः ॥ २२ ॥
ज्ञासे पापजनक और कटुक फल को देनेवाला जानकर प्रत्याख्यान परिज्ञा से त्याग दे साधु तुच्छ न बने। किसी अर्थविशेष को जानकर अथवा राजा आदि से सत्कार सन्मान प्राप्त करके किसी भी प्रकार का मद न करे, अपनी प्रशंसा न करे, अथवा कोई किसी बात को यदि न समझ पावे तो उसका अपमान न करे, धर्म कथा आदि के अवसर पर निराकुल रहे अथवा धर्मकथा आदिके द्वारा लोकरंजन करके सत्कार आदि की वांछा न करे और क्रोध आदि कषायों से रहित हों ॥२१॥
For Private And Personal Use Only
આપનારા સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરી દે. સાધુ તુચ્છ ન અને. કાઈ અથ વિશેષને જાણીને અથવા રાજા વિગેરેથી અવસરે સત્કાર સન્માન પ્રાપ્ત કરીને કાઇ પણ પ્રકારથી મદ ન કરે. પેાતાની પ્રશ'સા ન કરે, અથવા કાઈની કોઈ પણ વાતને કદાચ ન સમજે. તે તેનુ અપમાન ન કરે, ધ કથા વિગેરેના અવસરે. વ્યાકુળ ન અને. અથવા ધર્માંકથા વિગેરે દ્વારા લેાકર'જન કરીને સત્કાર વિગેરેની ઈચ્છા ન કરે, અને ક્રોધ વગેરે કષાયાથી રહિત અને ાર૧।
सु० ५८