________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १५ आदानीयस्वरूपनिरूपणम् ४८५
अन्वयार्थः-यो महापुरुषः (दसणावरणतए) दर्शनावरणान्तकः दर्शनावरणीयकर्मान्तकर्ता दर्शनग्रहणेन घातिकर्मचतुष्टयक्षपक इत्यर्थः, अतएव (ताई) वायी सदुपदेशदानेन प्राणिनां संसारदुःखदावानलात् रक्षकः, अथवा (ताई) इति सम्यग्ज्ञानवान् , तथा (णायओ) ज्ञायकः-उत्पादादि धर्मयुक्तपदार्थानां ज्ञाता यदा-(णायओ) नायक:-यथावस्थितवस्तुपतिपादकत्वेन प्रणेता, एतादृशः सा. (जमतीय) यदतीतम्-अतीतकालिकं, यत् (पडप्पन्न) प्रत्युत्पन्न-वर्तमानकालि. कम् , यच्च (आगमिस्स) आगमिष्यत् अनागतकालभाविवर्त्तते (तं सम्बं) तत्सर्व समस्तं पदार्थजातं (मन्नई) मन्यते यथावस्थिततया जानाति स सर्वज्ञः सर्वदर्शी भवतीति भावः ॥१॥ जो 'आगमिस्सं-आगमिष्यत्' भविष्यकाल में होने वाला है 'तं सव्वंतत्सर्वम्' वह समस्त पदार्थ जात 'मन्नई-मन्यते' यथावस्थितरूपसे जानते हैं वह सर्वज्ञ और सर्वदर्शी कहा जाता है ॥१॥ __ अन्वयार्थ-जो महापुरुष दर्शनावरणीय कर्म का अन्त करने वाला है अर्थात् दर्शन शब्द के ग्रहण से चारों घातिया कर्मों का क्षय करने वाला है और इस कारण जो वायी है सदुपदेश देकर प्राणियों की संसार के दुःख रूपी दावानल से रक्षा करता है अथवा ताई अर्थात् सम्परज्ञानवान् है। तथा उत्पाद व्यय और धौव्य से युक्त पदार्थों का ज्ञाता है या नायक अर्थात यथार्थ वस्तुस्वरूप का प्रतिपादन करनेवाला नेता है। वह अतीतकालीन, वर्तमानकालीन और भविष्यकालीन समस्त पदार्थों को यथार्थरूप से जानता है अर्थात् सर्वज्ञ और सर्वदर्शी है ॥१॥ मिष्यत् हविष्यमा वानाछे. 'तं सव्यं तत्सर्वम्' ते सपा ५४ाथ समूडन 'मन्नई-मयन्डे' यथापयित ५२ छ. ते सवज्ञ भने सही है. વાય છે. આ
અન્વયાર્થ–જે મહાપુરૂષ દર્શનાવરણીય કર્મને અંત કરવાવાળા છે. અર્થાત્ દર્શન શબદના ગ્રહણથી ચારે ઘાતિયા કર્મોને ક્ષય કરવાવાળા છે. અને તે કારણે જેઓ ત્રાયી છે. સદુપદેશ આપીને સંસારના દુઃખરૂપી, દાવાનળથી પ્રાણિની રક્ષા કરે છે. અથવા તાઈ અર્થાત્ સમ્યફ જ્ઞાનવાનું છે તથા ઉપપાત વ્યય અને પ્રૌવ્ય થી યુક્ત પદાર્થોના જ્ઞાતા છે. અથવા નાયક એટલે કે યથાર્થવનુસ્વરૂપ નું પ્રતિપાદન કરવાથી નેતા છે. તે ભૂતકાલીન, વર્તમાન કાલીન અને અને ભવિષ્યકાલીન સઘળા પદાર્થો ને યથાર્થ પણાથી જાણે છે. અર્થાત્ સર્વજ્ઞ અને સર્વદશ છે.
For Private And Personal Use Only