________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
- घृणां कुर्वन् आशीर्वचो न ब्रूयात् साधुः एवम् (गोयं) गोत्रम् - वाक् संयमम् (संतपण) मन्त्रपदेन - मन्त्रादिप्रयोगेण (ण णिच्वहे ) न निर्वहेत् असारं न कुर्यात्, प्राणिविषये राजादिना सावधमन्त्रणां वा न कुर्यात् एवम् (मणुए) मनुजः (पयासु) प्रजासु- प्राणिषु धर्मकथां कुर्वन् (ण किंचि) न किमपि पूजासत्कारादिकम् (इच्छे ) इच्छेत्-अभिलषेत्, एवम् सावधकर्मकारिणाम् (असाहु धम्मणि) असाधुधर्मान तर्पणाग्निहोत्रादीन् (ण संत्र एज्जा) न संवदेत् - नोपदिशेत् ॥ २० ॥
टीका - कि निमित्तम् आशीर्वादो न विधेयस्तत्राह - 'सूयामिसंका' भूताभिशङ्कया भूतेषु बहुविधभेदप्रभेदभिन्नेषु पाणिषु या विनाशशङ्का तथा, आशीवर्दि सावधं कर्म 'दुर्गुछमाणे' जुगुप्समानः, आशीर्वचो न ब्रूयात् तथा 'गोयं' गोत्रम् गाः- वाणीः त्रायते इति गोत्रम् - वाचां संयमः, तादृशं वाक्संयमम् 'मंतपण' मन्त्रपदेन - मन्त्रादिप्रयोगेण 'ग विहे' न निर्वहेत् - साररहितं न कुर्यात्, साधु आशीर्वाद वचन नहीं बोले, एवं वचन संघम को मन्त्रादि प्रयोग के द्वारा सार रहित न करें। अथवा प्राणी के विषय में राजा बगैरह के साथ दुष्ट विचार न करे । इसी प्रकार मुनि धर्मकथा करते हुए अपनी पूजा सत्कारादि को नहीं चाहे । एवं सदोष कर्म करने वालों का तर्पण अग्निहोत्रादि असद् धर्म का उपदेश नहीं दे ॥२०॥
टीकार्थ- बहुत प्रकार के भेदों और प्रभेदों से भिन्न प्राणियों के विनाश की आशंका से पाप से घृणा करता हुआ मुनि आशीर्वाद के वचन का प्रयोग न करें 'गो' का अर्थ वाणी है। उसकी रक्षा करनेवाला 'गोत्र' कहलाता है अर्थात् वचन संयम को 'गोत्र' कहते हैं। उस वचन संयम को मंत्रादि का प्रयोग करके निःसार न बनावे | अथवा गोत्रका
સાધુ માશીર્વાદ વચન ન કહે તથા વચનસ'યમને માદિ પ્રોગદ્વારા સાર વગરના ન બનાવે. અથવા પ્રાણીના સબંધમાં રાજા ગેરની સાથે દુષ્ટ વિચાર ન કરે એજ પ્રાર્થે મુનિ ધર્માંકથા કરીને પેાતાના પૂજા સત્કાર વિગેરેની ઈચ્છા ન કરે તથા સદોષ કમ” કરવાવાળના તપણુ અગ્નિાત્રાદિ સફ્ ધના ઉપદેશ નકરે. ૨ા
ટીકા ઘણા પ્રકારના ભેદે પ્રભેદેથી ભિન્ન પ્રાણિયાના વિનાશની આશકાથી પાપથી ભૃણા કરતા કરતા સાધુ આશીર્વાદના વચનેના પ્રયાગ ન ४२. 'गो' नो अर्थ वाली मे प्रभो थाय हे, तेनी रक्षा करनार 'गोत्र' કહેવાય છે. અર્થાત વચનસયમને ગેત્ર કહે છે. એ વચનસયમને મ’ત્ર વિશેને પ્રયાગ કરીને નિઃસાર ન મનાવે, અથવા ગેત્ર' એટલે પ્રાણિયાના પ્રાણે
For Private And Personal Use Only