________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागसूत्र विचरता-संयतस्य 'संति' शान्तिम्-समस्तक्लेशक्षयरूपाम्, तथा 'निरोह' निरोधम्-अशेषकर्मक्षयस्वरूपम् 'आहु' आहुः-प्रतिपादयन्ति के एवं प्रतिपादयन्ति तत्राह-तिलोगदंसी' त्रिलोकदर्शिनः त्रयाणां लोकानां दर्शनशीला ते त्रिलोकदर्शिनः-सर्वज्ञाः-तीर्थकराः पूर्वोक्तमर्थम् ,ते' ते तीर्थकराः 'एवमक्खति' एव माचक्षते-कथयन्ति, एवमेवार्थ ते तीर्थकरादयः प्रतिपादयन्ति संसारसागरस्य पारगमनाय । 'ण भुज्ज' न भूयः 'एयंतु' यन्तु ‘पमायसंग' प्रमादसङ्गम् मद. कषायादिसम्बन्ध साधो न कुर्वन्तु इति प्रतिपादयन्ति । गुरुकुले वसन् साधुः सम्यग् मनोवाक्कायैः प्राणिजावान् रक्षन समितिगुप्तिपरिपालनेन शान्ति मुक्ति च प्राप्नोति । त्रिलोकदर्शिनस्तीर्थकराः कथयन्ति यत् एवंभूनाः साधक: कथमपि प्रमादसङ्ग न प्राप्नुयुरिति भावः ॥१६॥ विचरण करने वाले संयत पुरुष को समस्त क्लेशों का क्षय रूप शान्ति प्राप्त होती हैं और समस्त कर्मों का क्षय रूप निरोध भी प्राप्त होता है। ऐसा तीनों लोकों को देखने वाले तीर्थंकर कहते हैं। संसारसागर से पार पहुंचने के लिए तीर्थंकर पूर्वोक्त अर्थ को इसी प्रकार कहते हैं। उनका कथन है कि साधु फिर प्रमाद अर्थात् मद्य कषाय आदि का संग न करे।
तात्पर्य यह है कि गुरुकुल में निवास करने वाला साधु मन वचन काय से प्राणियों की रक्षा करता हुआ, समितियों और गुप्तियों का पालन करके शान्ति और मुक्ति प्राप्त करता है। त्रिलोकदर्शी तीर्थंकरों का कथन है कि इस प्रकार के साधु किसी भी प्रकार के प्रमाद का संसर्ग न करे ॥१६॥ રૂપ શાંતિ પ્રાપ્ત થાય છે. અને સઘળા કર્મોનો ક્ષયરૂપ નિરોધ પણ થાય છે. એ પ્રમાણે ત્રણે લેકેને દેખવાવાળા તીર્થંકરે કહે છે. સંસાર સાગરથી પાર પહોંચવા માટે તીર્થંકર પૂર્વોક્ત અર્થને આજ પ્રમાણે કહે છે તે કહે છે કે-સાધુએ પ્રમાદ અર્થાત્ મઘ વિષય કષાય વિગેરેને સંગ કરે નહીં.
अडवानु' तात्५ मे छे 8-३मा निवास ४२वावर साधु, मन, વચન, અને કાયાથી પ્રાણિયાની રક્ષા કરતા થકા સમિતિ અને ગુપ્તિનું પાલન કરીને શાંતિ અને મુક્તિ પ્રાપ્ત કરે છે. ત્રણે કાળના જ્ઞાનને જાણ નારા તીર્થકરનું કથન છે કે-આવા પ્રકારના સાધુ કોઈ પણ પ્રકારના પ્રમાઅને સંસર્ગ ન કરે ૧દા
For Private And Personal Use Only