________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२८
सूत्रकृताङ्गसूत्रे
अन्वयार्थ :- (जे यावि) ये चापि ये केचनापि परमार्थतः शास्त्ररहस्यं न जानन्ति तेऽन्येन (पुट्टा ) पृष्टाः (भोः । कस्ते गुरुरस्ति) इत्यादि परैः पृष्टाः सन्तः (पलिउं वयंति) परिकुञ्चन्ति तदुत्तरदाने माणं कुर्वन्ति, यस्मादधीतवन्तः येन दीक्षिता: स्वस्याश्रुतस्य गुरोर्नामग्रहणे लज्जमाना तस्प नाम न कथयन्ति किन्तु अन्यस्यैवाधिकज्ञानिनः कस्यचिदाचार्यस्य नामग्रहणं कुर्वन्ति 'आयाणम' अदानमर्थम् - आदानं ज्ञानादिकं मोक्षरूपं वार्थम् ' वचयति' वञ्चपन्ति मोक्षमार्ग आत्मानं वचितं कुर्वन्ति तथा कुन्तिस्ते (सामाणी) साधुमानिनः - आत्मानं साधु मन्यमानाः, वस्तुतः (सहुणो ) असाधनः
Acharya Shri Kailassagarsuri Gyanmandir
अर्थ से 'वंचयंति - वञ्चपन्ति' वंचित होते हैं ऐसा करने वाला 'साहुमणी - साधुमानिनः' अपने को साधु मानने वाले वस्तुतः 'असाहुणोअसाधवः' वास्तविक साधु नहीं हैं परंतु असाधु ही है 'माघष्णिमाघान्विताः माया-कपट वाले वे 'अनघा अनन्तघातम्' अनेकवार संसार को 'एसंति- एष्यन्ति' प्राप्त करते हैं ॥४॥
अन्वयार्थ - अन्य भी जो कोई वास्तव में शास्त्र रहस्य को नहीं जानते हैं वे भी, 'कौन तुम्हारे गुरु हैं।' इत्यादि दूसरों द्वारा पूछे जाने पर जिन से पढ़ाया जिनसे दीक्षा ग्रहण किया ऐसे गुरु के अल्पश्रुत होने के कारण नाम लेने में शरमाने से नाम नहीं लेते हैं परन्तु किसी अन्य ही अधिक ज्ञानी आचार्य का नाम कहते हैं और मोक्षमार्ग से स्वयं बञ्चित होकर भ्रष्ट हो जाते हैं, ऐसे करने वाले अपने को साधु मानने
मोक्ष३५ अर्थथी 'वंचय'ति - वञ्चयन्ति' वयित थाय छे छेतराय छे. भ ४२वावाजा 'साहुमाणी - साधुमानिनः' पोताने साधु मानवावाणा परंतु भरी रीते 'असाहुणो- अचाधवः' असाधु छे. 'मायण्णि - मायान्विताः ' भाया पट वाजा तेथे 'अणतघाय - अनन्तघातम्' भनेज्वार संसारने 'एसंति एष्यन्ति ' પ્રાપ્ત કરે છે જા
अन्वयार्थ'-- અન્ય કે જે વાસ્તવિક રીતે શાસ્ત્રના રહસ્યને જાણતા નથી તેએ પણ ‘કાણુ તમારા ગુરૂ છે? એ રીતે ખીજાએ દ્વારા પૂછવામા આવે ત્યારે જેમની પાંસેથી વિદ્યા ગ્રહણ કરી અથવા જેની પાસેથી દીક્ષા ગ્રહણ કરી એવા ગુરૂ' અપશ્રુત હાવાથી તેનુ નામ લેવામાં શરમવાથી તેમનું નામ ન લેતાં કાઈ ખીજા જ વધારે જ્ઞાનવાળા આચાર્યાંનુ નામ કહે છે, તથા મેાક્ષ માગ થી સ્વય. વાચિત થઇને ભ્રષ્ટ બની જાય છે એવું કર
For Private And Personal Use Only