________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
सूत्रकर (स्त्र ___ अन्वयार्थः-(जहा) यथा-येन प्रकारेण (अमूढा) अमूढाः-सदसन्मार्गवे. तारः (वणे) वने-अतिगहनवने (मूढस्स) मूढस्य-दिग्भ्रान्तत्वेन पथभ्रष्टस्य पुरुषस्य (पयाण) प्रजानाम्-जनसाधारणानाम् (हियं) हितं-हितकारकम् (मग्गं) मार्गम् (अणुसासंति) अनुशासति-प्रतिपादयन्ति तद्वचनस्वीकारेण यथेप्सित. स्थानमाप्तिर्भवति तथैव (तेणा वि) तेनापि साधुना इत्थमेव विचारणीयम् यत् (मज्झं) मह्यम् (इणमेव सेयं) इदमेव श्रेयः कल्याणकारि वर्तते (ज) यत् (मे) मेमाम् (बुहा) बुधाः हितबुद्धिमन्तः इमे बालवृद्धमिथ्याष्टिगृहस्थघटदासीपभृतयः (समणुसासयंति) सम्यग अनुशासवि-शिक्षयन्ति, एतेषां शिक्षया ममैव हितं भविव्यतीति विमृश्य कथमपि क्रोधो न कर्तव्यः साधुभिरिति भावः ॥१०॥ . टीका-उक्तमर्थ दृष्टान्सद्वारा दृढीकरोति-वर्णसि' इत्यादि । 'जहा' यथा येन प्रकारेण 'वर्ण सि' वने-अतिगहनवने 'मृढस्स' मूढस्य दिङ्मूढतया व्याकुलितस्य-पथभ्रष्टस्य 'अमूढा' अमूढाः-सदसन्मार्गज्ञातारः ‘पयाणं' प्रजानाम्-जन___ अन्वयार्थ-जिस प्रकार सदसदमार्गवेत्ता विछान् लोग अत्यन्त गहन वनमें दिग्मूढ-मार्ग भूले हुए मूढ पुरुषको प्रजाजन का हितकारक. मागों का उपदेश करते हैं याने मार्ग दिखलाते हैं, वैसे ही साधुजन को भी वैसा ही विचार करना चाहिए कि मेरे लिए यही कल्याणकारक मार्ग है जो मुझे ये सभी बालवृद्ध मिथ्यादृष्टि गृहस्थ घटदासी धगैरह सम्यक् प्रकार से शिक्षा देते हैं, इन लोगों की शिक्षा से मेरा ही हित होगा ऐसा विचार कर साधुओं को हितशिक्षा देनेवालों पर कभी क्रोध नहीं करना चाहिए ॥१०॥ ___टीकार्थ-उक्त कधन को दृष्टान्तद्वारा दृढ करते हैं 'वर्णसि' इत्यादि जैसे वनमें दिशामूढ होकर मार्ग भूले हुए पुरुष को सन्मार्ग के ज्ञाता - અન્વયાર્થ—જે પ્રમાણે સત્ અસત્ માર્ગના જાણનાર વિદ્વાન લેક અત્યંત ગાઢ વનમાં માર્ગ ભૂલેલા મૂખ પુરૂષને તેને હિતકારક એવો માર્ગ બતાવે છે. અર્થાત્ માર્ગનો ઉપદેશ આપે છે. એ જ પ્રમાણે સાધુ જેને પણ એજ વિચાર કરે જોઈ છે કે મારે માટે આજ કલ્યાણ પ્રદાગે છે. કે જે મને આ બધા બાલ, વૃદ્ધ, મિથ્યદૃષ્ટિ, ગૃહસ્થ, ઘરઢાસી વિગેરે સારી રીતે શિખવે છે. આ લેકે શિક્ષાથી મારું જ હિત થશે આમ વિચાર કરીને સાધુને હિતકર શિક્ષા બતાવનાર પર કયારેય ક્રોધ કરે ન પોઈએ /૧
साथ-241 प्रथम दृष्टांत २५ ४२ता है-'वर्णमित्यादि જેમ વનમાં દિગમૂઢ થઈને માર્ગ ભૂલેલા પુરૂષને સન્માર્ગ જાણનારા અમૂઢ
For Private And Personal Use Only