________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Mo
सूत्रकृताङ्गसूत्रे
अनुपासितगुरुकुलस्य साधो विज्ञानं तस्य रक्षणाय समर्थ न भवति यथा गुरूपदेशमन्तरा स्वानुभवमात्रेण नृत्यतो मयूरस्य गुद्यभागः प्रकाशितो भवति । 'दवियस्स' द्रव्यस्य- मोक्षगमनयोग्यस्य वा यत् 'वित्तं' यूतम् - सर्वज्ञमतिपादितसंयममार्गम् 'ओभासमाणे' अवभासयन्- जिनधर्म प्रकाशयन् 'बहिया' बहिः गुरुकुलाद् गच्छाद्वा 'ण णिक्कसे' न निष्कसेत् गुरुकुलं परित्यज्य नान्यत्रोपवसेत् - स्वच्छन्दाचारी न भवेदिति कः ? इत्याह- 'आसृपन्ने' आशुपज्ञ :श्रीघ्रबुद्धिः शिष्यः || ४ ||
Acharya Shri Kailassagarsuri Gyanmandir
यो गुरुकुले वसति तस्य गुणानाद्द- 'जे ठाणओ' इत्यादि । मूलम् - जे ठाणओ य संयणासणे य परक्कमे यावि सुसाहुँ जुत्ते । समितिसु गुतीय आर्यपन्ने विद्यागरिते य पुंढो वैएजा ॥५॥
छाया - यः स्थानतथं शयनासनाभ्यां च पराक्रमतश्चाऽवि सुसाधुयुक्तः । समितिषु गुप्तिषु चाssवज्ञो व्यः कुत्र पृथग् वदेत् ||५||
'जैसे गुरु के उपदेश के बिना अपने ही अनुभव के आधार पर नाचने वाले मयूर का गुहय भाग छिपा नहीं रहता प्रकट हो जाता है। बसी प्रकार जो साधु गुरुकुल में निवास नहीं करता, उसका ज्ञान उसकी रक्षा करने में समर्थ नहीं होता ।'
अतएव मोक्षगमन योग्य साधु के या सर्वज्ञ के मार्ग को अर्थात् सर्वज्ञ प्रतिपादित संयम मार्ग को प्रकाशित करता हुआ मेघावी साधु गुरुकुल अथवा गच्छ से बाहर न निकले । गुरुकुल को त्याग कर अन्यत्र निवास न करे अर्थात् स्वच्छन्दाचारी न बने ॥ ४ ॥
જેમ ગુરૂના ઉપદેશ વિના પેાતાના જ અનુભવના આધાર પર નાચવાવાળા મારને ગુહ્ય ભાગ છાનેા રહી શકતે નથી. અર્થાત્ બહાર દેખાઈ આવે છે. એજ પ્રમાણે જે સાધુ શુકુળમાં નિવાસ કરતા નથી. તેનું જ્ઞાન તેની રક્ષા કરવામાં સમથ' થતું નથી.
તેથી જ મેક્ષમાં જવાની ઈચ્છાવાળા સાધુએ સવ જ્ઞના માર્ગને અર્થાત્ સુજ્ઞ દ્વારા પ્રતિપાદન કરેલ સયમ માગને પ્રકાશિત કરતા થકા બુદ્ધિશાળી સાષુ ગુરૂકુળ અથવા ગથી મહાર ન નીકળે, ગુરૂકુળના ત્યાગ કરીને અન્ય સ્થળે નિવાસ ન કરે, અર્થાત્ સ્વચ્છન્દચારી ન મને પ્રાજા
For Private And Personal Use Only