________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०१
समयार्थयोधिनी टीका प्र.श्रु. म. १४ ग्रन्थस्वरूपनिरूपणम् मध्यस्थो भवेत् । तथा निद्रादिभमादं परित्यजन् यदि कुत्रचित् संशयः समुत्पर्धेत तदा गुरूवाक्येन तादृशसंशयादिकम् अतिक्रामेत् इति भावः ॥६॥
शिश्च गुरुकुले वासं कुर्वता यदि केनचिसाधुना कुत्रचित्स्खलिताय कस्मैचित् सदुपदेशो दीयेत, तदा तत्राऽऽत्मनोऽपशानमिति कृत्वा न अपमानमभिमन्येत, इति भावं दर्शयति-'डहरेण' इत्यादि। मूलम्-डेहरेण वुडेणऽणुसासिए उ राइणिएणावि समव्वएणं।
सम्मतयं थिरतो णाभिगच्छे णिज्जतैए बावि अपारए सो७। छाया-दहरेण वृद्धेनाऽनुशासितस्तृ, रात्निकेनाऽपि समत्र तेन !
सम्यक्तया स्थिरतोनाभिगरछे। नीयमानो वाप्यपारगः सः ७॥ कदाचित् किसी विषय में संशय उत्पन्न हो तो गुरु की आज्ञा से उस संशय को दूर करे । ।।६॥ ___ गुरुकुल में निवास करने वाले साधु की कहीं स्खलना हो जाय
और दूसरा कोई साधु उसे सदुपदेश दे तो वह अपना अपमान न समझे । यह भाव यहां दिखलाते हैं-डहरेण' इत्यादि ।
शब्दार्थ-डहरेण-दहरेण' अपने से छोटि अवस्था वाले के द्वारा अथवा' घुड्ढेण-वृद्धेन' बडि अवस्थावालेके द्वारा 'राइणिएणावि-रत्ना' धिकेनापि' दीक्षापर्यायसे अपनेसे ज्येष्ठ के द्वारा अथवा 'समन्वएणं -समवयसा' दीक्षापर्यायसे अथवा शास्त्राभ्याससे अथवा वयसे समान के द्वारा 'अणुसासिए उ-अनुशासितस्तु' किसी प्रकार प्रमाद होने पर प्रतियोधित करने पर 'समंतयं-सम्यकूतया सम्यक प्रकारसे 'थिरतोત્યાગ કરે. કદાચ કોઈ વિષયમાં સંશય ઉત્પન્ન થાય તે ગુરૂની આજ્ઞાથી તે સંશયને દૂર કરે. દા
ગુરૂકુળમાં નિવાસ કરવાવાળા સાધુની ક્યાંક ખેલના થઈ ન જાય અને બીજે કઈ સાધુ તેને સદુપદેશ આપે તે તેને પિતાનું અપમાન ન સમછે, ते भाव माडियां मतातi -- डहरेण' इत्याहि.
शा-'डहरेण-दहरेण' पोतानाथी नानी भरवाणा द्वारा अथ। 'वुडूढेण-वृद्धेन' भोट 69२१ वा 'राइणिएणावि-रत्नाधिकेनापि' दीक्षा या यथा पातानाथी माटी भरवाणा द्वारा अथवा 'समव्वएणं-समवयसा' दीक्षा પર્યાયથી અથવા તે શાસ્ત્રાભ્યાસથી અથવા ઉમરથી બરોબરીયા દ્વારા “બg सानिए उ-अनुशासितस्तु' प्रभाह थाय त्यारे प्रतिपादित ३२१॥ छत 'ममंतयं-सम्यकूतया' सारी शत 'थिरतो-स्थिरतः' सयभन परिपालना
For Private And Personal Use Only