________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. क्षु. अ. १३ याथातथ्यस्वरूपनिरूपणम्
३८१
अन्वयार्थ : - (धीरे ) धीरः अक्षोभ्यः साधुः श्रीतुः पुरुषस्य (कम्मं ) कर्म कीदृशं तस्याभिमतम् एवं श्रोतु (छंद) छन्दन्- अभिमाय (कस्य मतस्यायमनुयायी वर्त्तते) इत्येवम् (त्रिर्मिच) विवेचयेत् सम्यग् जानीयात् तथा श्रोतुः (सन्दओ) सर्वक्षः - सर्वप्रकारेण (आयवावं) आत्मभावम् - अनादिभावाभ्यस्तं मिथ्यात्वादिकम् (विइज्ज) विनयेत - दूरीकुर्यात् ( भयावहेडिं) भयावहैः- भयोFarch: (रूdi) रूपैः पुरादीन्द्रियमनोहरैः रूपादिविषयैः पुरुषाः (पति) लुप्यते चारित्र स्खलन्ति तस्मात् (वि) विद्वान - देशकालाभिमायाऽभिज्ञः (गाय) गृहीत्वा श्रोतुरमिपायं बुद्ध्या (तमथावरे हिं) प्रसस्थावरेभ्यो जीवेभ्यो हितमुपदिशेत् ॥ २१ ॥
-च
जानलेवें' तथा 'सव्वओ - सर्वतः ' सब प्रकार से सुनने वालेका 'आय'भावं - आत्मभावम्' अनादि भवसे अभ्यस्त ऐसे मिथ्यात्वादिक को 'विणइज्ज - विनयेत्' दूरकरे 'भयावहे हि भयावहैः ' भयको उत्पन्न करने वाले 'रूवेहिं रूपैः चक्षु आदि इन्द्रियगम्य रूपादि विषयों से मनुष्य 'लुप्पति लुप्यन्ते' चारित्र धर्म से स्खलित होते हैं अतः ' 'विज्जं विद्वान्' बुद्धिमान् पुरुष 'गहाय गृहीत्वा' श्रोता के अभिप्रायको जानकर 'तसथावरे हिं-त्र सस्थावरेभ्यः' बस और स्थावर जीवों के कल्याणका उपदेशकरें ॥२१॥
अन्वयार्थ - धर्ममार्ग से विचलित नहीं होने वाला धीर साधु श्रोता पुरुष का अभिप्राय को अच्छी तरह जान ले और श्रोता के अनादि भव परम्परा से अभ्यस्त मिथ्यात्वादि को अच्छे प्रकार से दूर करे और अत्यन्त भयङ्कर सांसारिक रूपादि विषय पुरुषों को चारित्र धर्म से 'सव्वओ - सर्वतः ' मधा प्रारथी सांभजवावाणाना 'आयभाव' - आत्मभावम्'
नाहि अवधी अभ्यस्त सेवा मिथ्यात्व हिने 'विणइज्ज - विनयेत्' ६२ ४३ 'भयावहे हि भयावहैः ' लय उत्पन्न उरवावाजा 'रूहि' - रूपैः' नेत्र विगेरे इन्द्रिय गभ्य उपादि विषयोथी मनुष्य 'लुम्पति लुप्यन्ते' यरित्र धर्माथी स्मलित थाय छे. तेथी 'विज्जं विद्वान्' युद्धिमान् ३ष 'हाय महीत्वा' श्रोताना मलि प्रायने लगीने 'तसथावरे हिं'- त्र सस्थावरेभ्यः' त्रस भने स्थावर वना લ્યાણના ઉપદેશ કરે ારા
અન્વયા -ધ માર્ગથી વિચલિત ન થવાવાળા ધીર સાધુ શ્રોતાઓને અનુકૂલ એવા ધમ તથા તેમના અભિપ્રાયને સારી રીતે જાણીલે, અને શ્રોતાઆના અનાદિ ભવપર પરાથી અભ્યસ્ત મિથ્યા વગેરેને સારી રીતે દૂર કરે. અને અત્યંત ભયકર એવા સ`સારના રૂપાદિ વિષય પુરૂષને ચારિત્ર
For Private And Personal Use Only