________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताहरुले शिक्षेत् । तया संयमानुष्ठानं कुर्वन् प्रमादं न कुर्यात्, एवं करणेन साधुः स्पसमदाये प्रशंसाया अशेषकर्मक्षयरूपमोक्षस्य चाधिकारी भवतीति भावः ॥१॥ - यस्तु यावज्जीवं गुरुवचनपस्वशः सम्यक संगम परिपालयन् गुरुमनुवत्तते स उत्तरति संसारसागरम्, यस्तु तदाज्ञामननुरुन्धानः स्वच्छन्दतामवलम्ब्य गच्छाविनिर्गस्यैकाकी विहरति, तस्याभायं दर्शयति सूत्रकारः-'जहा' इत्यादि । बलम्-जहा दियापोतमपत्तजातं सावासगा पवित्रं मन्नमाणं।
तमचाइयं तरुणमपत्तं जातं हंकाइ अवत्तगभं हरेज्जा ॥२॥ छाया--यथा द्विजपोतगपत्र जातं, स्वावासकात् प्लवितुं मन्यमानम् ।
तमशक्नुवन्तं तरुणमपत्रजातं, ढकादयोऽव्यक्तगर्म रेयुः ॥२॥ गुरु की आज्ञा पालता हुआ विनय को सीखे। संयम का अनुष्ठान करने में प्रमाद न करे ॥१॥
जो यावज्जीवन गुरुवचन के अधीन होकर संयम का परिपालन करता है, वह संसार सागर को पार कर लेता है। इसके विपरीत जो गुरु आज्ञा का पालन न करके स्वच्छन्द बन जाता है और गच्छ से निकल कर एकाकी विहार करता है। उसको क्या अपाय (कष्ट) होता है, यह पत्रकार दिखलाते हुए कहते हैं-'जहा' इत्यादि ।
शब्दार्थ-'जहा-यथा' जिस प्रकार से 'अपत्तजातं-अपनजातम्' जिसको पंख आई न हो ऐसा पक्षी का बच्चा 'सावासगा-स्वावासकात्' अपने निवासस्थान से 'पवित्रं-प्लवितुम्' उडने को 'मनमाणंકરીને અને દીક્ષા ગ્રહણ કરીને સમ્યફ બ્રહ્મચર્યનું પાલન કરે. ગુરૂની આજ્ઞાનું પાલન કરતા થકા વિનય સીખે. સંયમનું અનુષ્ઠાન કરવામાં પ્રમાદન કર ૧
જેઓ જીવન પર્યત ગુરૂ વચનને આધીન થઇને સંયમનું પાલન કરે છે, તેઓ સંસાર સાગરને પાર કરી લે છે, તેથી ઉલટા જે ગુરૂ આજ્ઞાનું પાલન ન કરતાં સ્વછંદ બની જાય છે, અને ગચ્છથી બહાર નીકળીને એક વિહાર કરે છે, તેને શું અપાય (કષ્ટ) થાય છે, એ બતાવવા માટે સૂત્રકાર 'जहा' गाथानु यन २ छे.
... सहा-'जहा-यथा' २ प्रभार अपत्तजातं-अपनजातम्' २२ viy भावी न है।य मे पक्षीनु ५२ ‘सावासगा-स्वावासकात्' पोताना निसानी 'पविउ-प्लवितुम्' यानी 'मन्नमाण-मन्यमानम्' ४२७ ४रते।
For Private And Personal Use Only