________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागसूत्रे ___ अन्वयार्थः-(एवंतु) एवं तु-पूर्वोक्तपकारेण (अपुदुधम्म) अपुष्टधर्माणम् अपूर्ण श्रुतचारित्रधर्माणम् । 'सेहं पि' शैक्षं-शिष्यमपि नवदीक्षितम् (निस्सारियं) निस्सारितम्-पाखण्डिभिः प्रतार्य गच्छान्निष्कासितम् (खुसिम) वृपिमन्तं चारित्रवन्तं शिष्यम् (मन्नमागा) मन्यमाना (अणेगे) अनेके (पावधम्मा) पापधर्माणः-पाखण्डिनः परतीथिकाः (दियस्स) द्विजस्य-पक्षियः (अपत्तनायं) अपनजातम् -अनुत्पन्नपक्षम् स्वापासान्निस्मृतम् (छाव) शानम्-निशुम् () इत्र (हरेज्जा) हरेयुः-नयेयुः ।।३।।
टीका--दान्तिके योजयति-'एवं तु एवं तु-पूर्वोक्तपकारेण, तत्राऽपुष्टपक्षतम्, इह तु शब्द:-अपुष्टधर्मत्वमिति वैशिष्टयं दर्शयति-'अपुट्टधम्म' अपुष्टधर्माणम्-अष्टः-अपरिणतो धर्मः श्रुतचारित्राख्यो यस्य तं-धर्मस्य पूर्ण सामग्रीरहितम् 'सेहंपि' शिष्यम्-नवदीक्षितं गच्छक्रिशमनवगच्छन्तम् 'निस्सा. जातम्' पंख रहित 'छावंव शोवमिव' बच्चे के जैसे 'हरेयुः' हरण कर ले जाते है ।३॥
अन्वयार्थ -पूर्वोक्त प्रकार से अपुष्ट श्रुतचारित्र धर्मवाले नवीन दीक्षित साधु शिष्य को समुदाय से बाहर निकाले हुए देख कर उसको अपने वश में मानते हुए अनेको पाखण्डी परलीर्थिक ठग कर अनुत्पन्न पांखवाले पक्षी के बच्चे के समान हर लेते हैं अर्थात् अपने अधीन बनाकर अपने मतमें फसाते हैं ॥३॥
टीकार्थ--उल्लिखित दृष्टान्त को दाष्टात्तिक के साथ घटित करते हैं। जैसे पक्षी का बच्चा अपुष्ट पाखोंवाला होता है। उसी प्रकार यहां साधु अपुष्ट धर्मवाला होता है । अर्थात् उसमें श्रुतचारित्र धर्म सम्यक प्रकारसे परिणत नहीं हो पाया है। वह गच्छ की क्रिया को समझ द्विजस्य' पक्षिना 'अपत्तजाय-अपनजातम्' पांच विनाना 'छात्र-शावकमिव' श्यानी रेभ 'हरेज्जा-हरेयुः' 60 से छे. ॥3॥
અન્વયાર્થ–પૂર્વોક્ત પ્રકારથી અપુષ્ટ કૃતચારિત્ર ધર્મવાળા નવ દીક્ષિત સાધુને સમુદાયથી બહાર નીકળેલ જોઈને તેને પિતાને વશ માનીને અનેક પાખંડી પરતીર્થિકે ઠગીને પાંખ ફૂટયા વિનાના પક્ષિના બયાની માફક તેને હરી લે છે. અર્થાત્ પોતાને વશ કરી પિતાના મતમાં ફસાવી લે છે. આવા
ટીકાઈ–ઉપર બતાવેલા દૃષ્ટાન્તને દાબ્દન્તિક સાથે ઘટાડે છે. જેમ પશ્વિનું બચ્ચું અપુષ્ટ પાંખેવાળું હોય છે. એ જ પ્રમાણે અહિયાં સાધુ અપુષ્ટ ધર્મવાળો હોય છે. અર્થાત તેનામાં શ્રતચરિત્ર ધર્મ સારી રીતે પરિણત થયેલ નથી તે ગરચ્છની ક્રિયાને સમજેલ નથી. એવા અપરિપકવ સાધુને
For Private And Personal Use Only