________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १४ ग्रन्थस्वरूपनिरूपणम् हरेयुः-नयेयु:-त्रिविधातयेधुर्तित । यथाऽपक्ष पक्षिणो बालं नीडं विहाय इतस्ततः परिभ्रमन्तं स्थानाद् विसु मामाका ढङ्कादयोऽश्नन्ति, एवमेव एकाकिनं पृथग्भूय विहरन्तं साधुमधि आयुद्धि कदाचित्परतीथिकाः स्वमतं प्राहयितु हरेयुरिति भावः ॥२॥ मूलम्-एवं तु सेहं पि अपुदृधम्लनिस्सारियं वुसिमं भन्नमाणा।
दियस्त छापं व अपत्तनाथ हरिसु पविधामा अणेगे॥३॥ छाया-एवं तु शैक्षमप्यपुष्टधर्माण, निस्तारित वश्यं मन्यमानाः ।
द्विजस्य शावमिवाऽत्रजातं, हरेयुः पापधर्माणोऽनेके ॥३॥ घूमते देख हिंसक पक्षी हरण कर ले जाते हैं और मार डालते हैं। इसी प्रकार गच्छ से अलग होकर एकाकी विचरण करनेवाले अपरिपक्व बुद्धि साधु को देखकर अन्यतीर्थिक अपने मत में दीक्षित करने के लिए हर लेते हैं ॥२॥
'एवं तु सेहं पि' इत्यादि।
शब्दार्थ-'एवं तु-एवं तु' पूर्वोक्त प्रकार से 'अपुट्टचम्म-अपुष्ट. धर्माणम् श्रुतचारित्र धर्म में निपुण न होने वाले ' सेहंपि-शिष्यमपि' नव दीक्षित शिष्यको भी 'निस्सारिय-निस्सारितम्' गच्छ से निकले हुए देखकर 'युसिमं-वश्यम्' अपने अधीन 'मन्नमाणा-मन्यमानाः' समझतेहुए 'अणेगे-अनेको बहुत से 'पावधम्मा-पापधर्माणः' पाखण्डी ऐसे परतीर्थिक 'दियस्प्त-द्विजस्य' :पक्षी के 'अपत्तजायं-अपत्र ફરતું જોઈને હિંસક પક્ષી તેને પકડીને લઈ જાય છે, અને મારી નાખે છે. એજ પ્રમાણે ગચ્છથી જુદા પડીને એકલા વિચરણ (વિહાર) કરવાવાળા અપરિપકવ બુદ્ધિવાળા સાધુને જોઈને અન્ય મતવાળાઓ પિતાના મતમાં લઈ જવા માટે તેનું હરણ કરે છે. અર્થાત્ તેને ફસાવીને લઈ જાય છે. જરા
'एवं तु सेहपि' त्या ___Awar-‘एवं तु-एवं तु' पूर्वद्रित ४२ 'अयुद्धधम्म-अपुष्टधर्माणम्' श्रुत यारि। म भ नि न था 'हंपि-शिष्यमी' नवीनता पा२९५ ४२६ शिष्यने पषु निस्सारियं-निस्सारितम्' २७नी ५२
निधन 'बुसिम-वश्यम्' पाताने आधीन 'मन्नमाणा-मन्यमानाः' भान१७ 'अणेगेअनेके' मने पावधम्मा-पापधर्माणः' यामी सेवा परतार्थि। 'दियस्स
For Private And Personal Use Only