________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मार्थबोधिनी टीका प्र. श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम्
अन्वयार्थः - (आइचहीयं) याथातथ्यम् - वास्तविकरूपेण स्वसमयपरसमयादिकम् 'समुपेहमाणे' समुत्प्रेक्षमाणः पर्यालोचयन् (सव्वेहिं पाणेहिं) सर्वेषु प्राणिषु - स्थावरजङ्गमेषु (दंड) दण्डम् प्राणातियानादिकम् (निहाय) निहाय - परित्यज्य (जो जीत्रियं) नो जीवितम् - असंयतजीवनं नाभिलषेत् एवम् (गो मरणाहिकखी) नो मरणाभिकाङ्क्षी परीषदोपसर्गेषु प्राप्तेष्वपि जलानलपातादिना स्वकीयं मरणमपि नाभिकाङक्षेत् अपितु ( वलयाविमुक्के) वलयाद्विमुक्तः, बलयेन - मायादिना मोहनीय कर्मणा विमुक्तः वर्जितः, 'परिव्वज्जा' परिव्रजेदसंयमानुष्ठानं कुर्यात् ॥ २३॥
--
Acharya Shri Kailassagarsuri Gyanmandir
- सर्वेषु प्राणेषु' स्थावर जंगमात्मक सभी प्राणियों में 'दंड - दण्डम् ' प्राणातिपातादिक को 'निहाय - निहाय' त्यागकर के 'णो जीवियं-नो जीवितम्' असंयत जीवन की इच्छा न करे तथा 'णो मरणाहिकखी-नो मरणाभिकाङ्क्षी' परीवह एवं उपसर्ग प्राप्त होने पर जलपतन अग्निदाह आदिसे अपने मरण की भी इच्छा न करे पर ंतु 'वलयाविमुक्के-वलयाद्विमुक्तः' मायादि मोहनीय कर्म से मुक्त होकर के 'परिव्वज्जा-परिक्षजेत्' संयमका अनुष्ठान करें ||२३|
अन्वयार्थ - वास्तविक रूप से स्वसिद्धान्त पर सिद्धान्त वगैरह का पर्यालोचन करते हुए सभी स्थावर जंगम प्राणियों की प्राणातिपात रूप विराधना छोड़कर संगम रहित जीवन की अभिलाषा न करे । और नाना प्रकार के कष्ट एवं विपदाओंके आने पर भी जल अग्नि वगैरह के द्वारा अपना आत्मघात भी न चाहे । अपि तु माया मोहनीय कर्मादि रूप वलय से छुटकारा पाकर संयम का सेवन करे ||२३||
स्थावर गमात्मा अघाडियोमा 'दंड - दण्डम् ' प्राथातिपाताडिने 'निहाय - निहाय ' त्याग श्रीने 'जो जीवियनो जीवितम्' असंयत भवननी हरिछा न पुरे तथा 'णो मरणाहिकखी - नो मरणाभिकाङ्क्षी' परीषद्ध भने ५સ પ્રાપ્ત થાય ત્યારે જલ પતન, અગ્નિદાહ, વિગેરેથી પેાતાના મરણુની ४२छा याशु न मुरे. परंतु 'वलयाविमुक्के वलयाद्विमुक्त:' भाया विगेरे भाईनीय उभथी भुक्त थाने 'परिव्वज्जा-परिव्रजेत्' सयभनु अनुष्ठान मेरे ||२३|| અન્વયાય વાસ્તવિક પણાથી સ્વસિદ્ધાંત અને પસિદ્ધાંત વિગેરેની પર્યાલોચના કરીને બધાજ સ્થાવર જ ંગમ પ્રાણિયાની પ્રાણાતિપાત રૂપ વિરાધનાને છેડીને સયમ વિનાનું જીવન જીવવાની ઇચ્છા ન કરે તથા અનેક પ્રકારના કષ્ટ અને વિપત્તિયે આવી પડે તે પણ જલ અગ્નિ વિગેરેની માત પેાતાની આત્મહત્યાની ઇચ્છા પણ ન કરવી. પરંતુ માયા માહનીય કદરૂપ વલયથી છુટકારો મેળવીને સંયમનુ સેત્રન કરે ારા
For Private And Personal Use Only