________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गो ॥ अथ ग्रन्थनामकं चतुर्दशमभ्ययनमारभते ॥ गतं याथातथ्य नामकं प्रयोदशमध्ययनं सम्पति चतुर्दशं ग्रन्थनामक मध्यनं प्रारभ्यते । अस्य पूर्वाऽध्ययनेन अयमभिसम्बन्धः, इतः पूर्वाऽध्ययने याथात मिति सम्यक चारित्रं प्रतिपादितम् । निर्मलचारित्रावाप्तिश्च ग्रन्थपरित्यागादेव संभवति । ग्रन्य परित्यागश्च ग्रन्थज्ञानेन भवति । अनेन सम्बन्धेन आयातस्य अध्धयनस्येदमादिम सूत्रम्मूलम्-गथं विहाय इह सिक्खमाणो उट्राय सुबंभचेरं वैसेजा।
ओवार्यकारी विणयं सुंसिक्खे जेछेय विमायं न कुज्जा॥१॥ छाया-ग्रन्थं विहायेह शिक्षमाण, उत्थाय सुब्रह्मचर्य वसेत् । अवपातकारी विनयं सुशिक्षेत्, यश्छेको विप्रमादं न कुर्यात् ॥१॥
चौदहवां अध्ययन का प्रारंभ याथातथ्य नामक तेरहवां अध्ययन समाप्त हुआ। अब ग्रन्थ नामक चौदहवां अध्ययन का आरंभ किया जाता है। पूर्व अध्ययन के साथ इसका यह सम्बन्ध है पूर्व अध्ययन में सम् क् चारित्र्यका प्रतिपादन किया गया है। किन्तु निर्मल चारिभ्य की प्राप्ति ग्रन्थ के त्याग से ही हो सकती है और ग्रन्थ का परित्याग ग्रंथ को जानने से ही हो सकता है। इस सम्बन्ध से आया हुआ इस अध्ययन का यह प्रथम सूत्र है'गंथं विहाय' इत्यादि।
शब्दार्थ-'इह-इह' इस जिनशासन में संसार के स्वभाव को जाननेवाला कोई पुरुष 'गर्थ-ग्रन्थम्' बाह्याभ्यन्तर धनधान्य आदि
ચૌદમાં અધ્યયનને પ્રારંભ– યથાતથ્ય નામનું તેરમું અધ્યયન સમાપ્ત થયું. હવે ગ્રન્થ નામનું ચૌદમું અધ્યયન આરંભ કરવામાં આવે છે. પહેલાના તેરમા અધ્યયન સાથે આને એ સંબંધ છે કે-પહેલાના અધ્યયનમાં સમ્યફ ચારિત્રનું પ્રતિપાદન કરવામાં આવ્યું છે, પરંતુ નિર્મળ ચારિત્રની પ્રાપ્તિ ગ્રન્થના ત્યાગથી જ થઈ શકે છે, અને ગ્રન્થને પરિત્યાગ ગ્રંથને જાણવાથી જ સંભવે છે. આ સંબં. थी भासा मा अध्ययननु मा पसु सूत्र छ -'गंथं विहाय त्यात
शपथ-'इह-इह' मा शासनमा ससाना स्वभाव पा. १ ५३५ 'गंध-ग्रन्थम्' म & भने माय-त२ धनधान्य विगैरे परि
For Private And Personal Use Only