________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ચૂંટ
सूत्रकृताङ्गसूत्रे
टीका- 'आहतहीये' याथातथ्यम्, यथा तथा भावो याथातथ्यम् 'बुज्झि ज्यत्ति तिउट्टेज्जा' इति प्रथमगाथामारभ्य 'आहत्तहीयं' इति पर्यन्तं याथातथ्येन स्वसमयपरसमयादिकम् 'समुपेहमाणे' समुत्प्रेक्षमाणः - पर्यालोचयन्-सूत्रप्रतिपादितमर्थ चाऽभ्यसन 'सव्वेहिं' सर्वेषु 'पाणेहिं' पाणिषु स्थावरजङ्गमेषु सूक्ष्मबादरमभेदभिन्नेषु 'दंड' दण्डम् दण्डयन्ते मर्यन्ते प्राणिनो येन स दण्ड:प्राणातिपातादिकं तम् 'णिहाय' निहाय - परित्यज्य संप्राप्तेऽपि प्राणनाशे यात्रजीवं दयाधर्म न स्वजेत् 'जीवियं' जीवितं - जीवनम् - असंयमजीवितं स्थावरजङ्गमोपमर्दनकक्षणं दीर्घायुष्कं वा नाऽभिलषेत् । परान् व्यापाद्य स्वजीवनमपि नाभिलषेत् । तथा - 'जो मरणादिकखी' नो मरणाभिकाङ्क्षी परीषहोपसर्गेषु प्राप्तेष्वपि जलानलसंपाताऽऽपादित जन्तूपमर्थेन स्वकीयं मरणमपि नाभिकाङ्क्षेत् 'वलयाविमुक्ते' वलयाद्विमुक्तः, बलयेन मायादिना मोहनीय कर्मणा विशेषेण मुक्तः
टीकार्थ - यथार्थ वस्तु स्वरूप को अर्थात् 'बुज्झेज तिउद्वेज्जा' इस प्रथम गाथा से लेकर 'आहतहिये' इस पद पर्यन्त भली भांति समझ कर, स्वसमय और परसमय आदि का विचार करता हुआ तथा सूत्र प्रतिपादित अर्थ का अभ्यास करता हुआ समस्त स्थावर जंगम, सूक्ष्म बादर आदि प्राणियों के दंड-प्राणातिपात आदि को त्याग दे । प्राणनाश का अवसर आजाने पर भी जीवन पर्यन्त दयाधर्म को न त्यागे ।
स स्थावर प्राणियों की हिंसा आदि रूप असंयममय जीवन की अथवो दीर्घ आयु की अभिलाषा न करे। दूसरों का घात करके अपने जीवन की कामना न करे । घोर परीषह अथवा उपसर्ग उपस्थित होने पर भी जल या अग्नि में गिर कर या हिंसक प्राणी से अपना घात करवा कर अपने मरण की अभिलाषा न करे । वलय से अर्थात् माया से या
टीअर्थ - यथार्थ वस्तु स्व३पने अर्थात् 'बुज्जेज्जा तिउट्टेज्जा' मा पहेली गाथाथी ले 'आहत्तहीय" आप पर्यन्त सारी रीते समने स्वसमय અને પરસમય વિગેરેના વિચાર કરતાં થકા તથા સૂત્રમાં પ્રતિપાદન કરેલ અર્થના અભ્યાસ કરતા થા સઘળા સ્થાવર જંગમ, સૂક્ષ્મ માદર વિગેરેં પ્રાણિયાના દંડ પ્રાણાતિપાત વિગેરેને ત્યાગ કરે પ્રાણ નાશના અવસર આવી જાય તે પણુ જીવન પન્ત યાધમના ત્યાગ ન કરે ત્રસ, સ્થાવર પ્રાણિયાની હિંસા વિગેરે રૂપ અસંયમમય જીવનની અથવા લાંબા આયુષ્યની અભિલાષા ન કરે. બીજાઓના ઘાત કરીને પેાતાના જીવનની કામના ન કરે. ઘાર પરીહે અથવા ઉપસર્ગ ઉપસ્થિત થાય તે પણ પાણી અથવા અગ્નિમાં પડિને અથવા હિંસક પ્રાણિ પાંસે પાતાના ઘાત કરાવીને પોતાના મરણની ઈચ્છા ન
For Private And Personal Use Only