________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतामसूत्र कृतान् परिवज्जयते' परिवर्जयन्- परिहरन् धर्मकथां कुर्यादिति। साधुर्धर्मोपदेशेन स्वस्य कामं पूजामात्मनः कायां वा नेच्छेत् । कस्याऽपि सकपटं भियं कटु वा नो वदेव, सर्वानेर अर्थान् परित्यजन् अनाकुलः सर्वकषायविनिमुक्तश्च धर्मदेशनावाचं वदेत् । यात्रता कस्यापि मनसि क्षोभो न भवेत् ॥२२॥ मूलम्-आहत्तहीयं समुहमाणे, सब्केहिं पाणेहिं णिहाय दंडं। णोजीवियं णो मरणारिकरही परिवए जा वलयाविमुक्के।२३।
त्तिबेमि॥ शाया-याथातथ्यं सनुप्रेक्षमाणः, सर्वेषु प्राणिषु निहाय दण्डम् । नो जीवितं नो मरणाभिकाक्षी, परिव्रजेद्वलयाद्विमुक्तः ॥२३॥
इति ब्रवीमि, निन्दा के कारण उत्पन्न होने वाले पर कृत अनर्थों से पचता हुआ धर्मकथा करे। ___ अभिप्राय यह है कि साधु धर्मोपदेश से अपने लाभ, पूजन, प्रशंसा आदि की अभिलाषा न करे। किसी को अप्रिय अथवा कटु न कहे। सभी अनर्थों का त्याग करता हुआ, अनाकुल और समस्त कषायों से मुक्त होकर धर्मदेशना करे जिससे किसीके मन में क्षोभ उत्पन्न न हो ॥२२॥ 'भाहत्तहीयं समुपेहमाणे' इत्यादि।
शब्दार्थ-ओहत्तहीयं-याथातथ्यं' वास्तविक रूपसे स्वसमय परसमयादिको 'समुपेहमाणे-समुत्प्रेक्षमाणः' देखता हुआ 'सब्वेहिं पाणेहिं સ્વકૃત અનર્થોને અને અન્યની નિંદાના કારણથી ઉત્પન્ન થવાવાળા બીજાએ કરેલા અનર્થોથી બચતા થકા ધર્મકથા કરે.
કહેવાને અભિપ્રાય એ છે કે--સાધુ ધર્મોપદેશથી પિતાના લાભ, પૂજન, પ્રશંસા વિગેરેની અભિલાષા ન કરે. કેઈને પણ અપ્રિય અથવા કડવું વચન ન કહે. સઘળા અ ને ત્યાગ કરતા થકા, અનાકુળ અને સઘળા કષાથી મુક્ત થઈને ધર્મદેશના કરે જેથી કેઈના મનમાં લેભ ઉપન ન થાય મારા
'आहत्तहीय समुपेहमाणे' या ... २४ –'आइत्तहीयं-याथातथ्य' पारतविपाथी २१समय ५२समया. ने 'ममहपेहमाणे-समुत्प्रेक्षमाणाः' हेभाने 'सत्वेहि पाणेहि-सर्वेषु प्राणेषु'
2
.
For Private And Personal Use Only