________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
सूत्रकृताङ्गसूत्र ___ अन्वयार्थ:-क्रियमाणो मदो मत्तस्य त्राणाय न भवतीति दर्शयितुमाह(न तस्स) इत्यादि, (तस्स) तस्य-मदोन्मत्तस्य पुरुषस्य (जाई वा) जातिवा जातिमदो वा (कुलं वा) कुलं वा-वंशमहो वा (न ताणं) न त्राणम्-संसारात् चाणकारकं न भवति, प्रत्युत संसारभ्रमणकारकमेव भवति (गण्णस्य) नान्यत्र (विनाचरणं मुचि) विद्याचरणं सुचीण विहाय ज्ञानं चारित्रं च सुचीर्ण मुष्ठुतया समाचरितं विहाय नान्यत् किमपि संरक्षकं भवति सम्यग्ज्ञानचारित्रमेव संसारात संरक्षकं भवति, तस्मात् (से) सः-जातिकुलाभिमानी साधुः (णिक्खम्म) निष्क्रम्य-प्रव्रज्या गृहीत्वाऽपि (गारिकम्म) अगारिकर्म-सावधकर्मानुष्ठानम् जात्यादिमदादिकं वा (सेवई) सेवते (से) सः (निमोयणाए) विमोचनाय-निश्शेष कर्मणां क्षयाय (पारए) पारगः-समर्थः (न होइ) न भवति ।। ११॥
टोका--न खलु क्रियमाणो मदो मत्तस्य त्राणाय भवति, प्रत्युत संसारस्य निविडनिदानमेव भवतीति दर्शयति-'न तस्स' इत्यादि । 'तस्स तस्य-मदम. शेष रूपसे क्षपण करने के लिए 'पारए-पारगः' समर्थ 'न होइ-न भवति' नहीं हो सकता है ॥११॥
अन्वयार्थ-मदोन्मत्त पुरुष को जाति मद या कुलमद् संसार से बचाने वाला नहीं होता है। इमलिये सम्यक ज्ञान चारित्र को छोड कर दूसरा कुछ भी संरक्षक नहीं हो सकता। किन्तु सम्यक् ज्ञान चारित्र ही संसार से बचाने वाला होता है। इसलिये जाति कुलाभिमानी साधु दीक्षा ग्रहण करके भी निन्दितकर्म का सेवन करता है या जात्यादि मद करता है वह निःशेष कर्मका क्षय करने में समर्थ नहीं होता ॥११॥
टीकार्थ--किया जाने वाला अभिमान अभिमानी के त्राण (रक्षा) के लिए नहीं होता। किन्तु संसार का ही कारण होता है, यह दिखछ. 'से-मः' a 'विमोयणाए-विमोचनाय' पोताना मन निःशेषपाथी क्ष५५५ ४२१। भाट 'पारए-पारगः' समय 'न होइ-न भवति' 25 शता नथी. ॥१॥
અન્વથાર્થ–મદેન્મત્ત પુરૂષને જાતિમદ અથવા કુલમદ સંસારથી બચાવી શતા નથી. પરંતુ તે સંસાર ચક્રમાં જ ફસાવનારા બને છે. તેથી સમ્યક જ્ઞાન ચારિત્રને છેડીને બીજું કેઈ પણ રક્ષણ કરનાર બની શકતું નથી. પરંતુ સમ્યફ જ્ઞાન ચરિત્ર જ સંસારથી બચાવી શકે છે. તેથી જાતિ અને કલાભિમાન વાળા સાધુ દીક્ષાને ગ્રહણ કર્યા છતાં પણ નિદિત કમનું સેવન કરે છે. અથવા જાતિ વિગેરેને મદ કરે છે. એ પુરૂષ નિઃશેષ કર્મનો ક્ષય કરવામાં સમર્થ થઈ શકતું નથી. ૧૧
ટીકાર્થ –કરવામાં આવનારું અભિમાન અભિમાનીનું રક્ષણ કશ્વાવામાં સમર્થ થઈ શકતું નથી. પરંતુ સંસારનું જ કારણે થાય છે, તેજ બતાવે
For Private And Personal Use Only