________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७४
उक्तं- 'एकः प्रकुरुते कर्म, नतयेकच तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ॥१॥ इत्यादिरूपां धर्मrf कथयेदिति भावः ॥ १८ ॥ मूलम् - सेयं समेच्चा अदुवा वि सोच्चा,
सुत्रकृताङ्गसूत्रे
भासेज्ज धम्मं हिययं पेयाणं ।
जे गरहिया सर्णियाणपओगा,
ण ताणि सेवंति सुधीरधम्मा ॥ १९ ॥ छाया - स्वयं समेत्यथवापि श्रुत्वा भाषेत धर्मं हितकं प्रजानाम् । ये गर्हिताः सनिदानप्रयोगाः, न तान सेवन्ते सुधीरधर्माणः ॥ १९॥ साथ परलोक जाता है और एकाकी ही भवान्तर से आता है । कहा है- 'एकः प्रकुरुते कर्म' इत्यादि ।
'यह जीव अकेला ही कर्म उपार्जन करता है । अकेला ही उसका फल भोगता है, अकेला ही जन्मता मरता है और अकेला ही परलोक में जाता है ।'
भाव यह है कि इस प्रकार की धर्मकथा साधु को करनी चाहिए | १८ | 'सयं समेच्चा अदुवा वि सोच्या' इत्यादि ।
शब्दार्थ –'सयं स्वयम्' अन्यके उपदेश बिना अपने आप 'समेचासमेत्य' सम्यक प्रकार से मोक्ष मार्ग को जानकर के 'अदुवावि - अथवा ऽपि' अथवा 'सोच्वा श्रुत्वा गुरु परम्परासे सुनकर 'पाणं प्रजानाम्'
કાંની સાથે પરલેાકમાં જાય છે. અને અકલેજ ભષાન્તરથી આવે છે, ४ छे ठे- 'एकः प्रकुरुते कर्म' इत्यादि
આ જીવ એકલેા જ કર્મનું ઉપાર્જન કરે છે. એકલા જ તેનું ફળ ભાગવે છે, એકત્રે જ જન્મે છે, અને એકલેા જ મરે છે, અને પલેાકમાં પણ એકલેા જ જાય છે.
કહેવાના ભાવ એ છે કે- આ પ્રમાણેની ધર્મ કથા સાધુએ કવી જોઇએ. ૧૮૫
For Private And Personal Use Only
'वयं समेच्चा अदुवा वि सोच्चा' याहि
शब्दार्थ - 'सयं - स्वयम्' जीनना उपदेश विना पोतानी भेजे 'समेच्चा - समेत्य' सारी रीते भोक्ष भार्गने नागीने 'अदुवावि - अथवाऽरि' अथवा 'सोच्चा- श्रुत्वा' शु३ ५२'पराथी सांभणीने 'पयाणं - प्रजानाम्' अलखना 'हियर्थ