________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७०
सूत्रकृताङ्गसूत्रे गवेषणग्रहणैषणाम् परिभोगैषणां च 'जाणं' जानन् विशुद्धाहारसेवने कर्मनिर्जरेति ज्ञात्वा तथा-'अणेरुणं च' अनेषणाम्-उद्गमदोपादिकं तत्परिहारं तद्विपाकं च जानानः 'अन्नस' अन्नस्य 'पागरम पानस्य 'अणाणुगिद्धे' अननुगृद्धा अन्नायाहारादिषु गृद्धिभावरहिवः संयममार्गे विहरेत् । उत्तमलेश्यावान् तथा दृष्टधर्मा साधुः रिक्षार्थ ग्रामे नगरे वा प्रविष्टः एषणामनेषणां च विचार्य, अन्नपानादौ अनासक्तः शुद्धमन्नादिकं भिक्षेविति भावः ॥१७॥ ___ तदेवं भिक्षुरनुलशब्दादिविषयमाप्तापि न रागद्वेषरहितत्या दृष्टमप्यदृष्टं श्रुतमप्यश्रुतं कुणः एषणाम्नेषगामज्ञानकुशलोऽपि क्वचिद् ग्रामादौ भिक्षार्थमटन अन्तपान्ताहारतथा शरीर सस्काराभावाच्न म सदृश देवानुभवेन कदाचित् संयमादौ अरत्यादिकं पाप्नुयात् तदा स किं कुर्यादिति दर्शयतिमूलम्-अरइंच रइंच अभिभूयं भिक्खू, बहूजणे वातह एंगचारी।
एगतमोणेण वियोगरेज्जा, एगस्ल जंतो गेइरांगइ य॥१८॥ छाया-अरति रति चाभिभूय भिक्षु बहुजनो वापि तथैव चारी ।
एकान्तमौनेन व्यागृणीयाद, एफस्य जन्तो गति मागति च ॥१८॥ भोगैषणा को जानता हुआ तथा उद्गमादि दोष रूप अनेषणा को, उसके परिहार और विपाक (फल) को जानता हुआ, अन्न और पानी में आसक्त न हो कर संयममार्ग में विचरे। ___तात्पर्य यह है कि उत्तम लेश्या वाला तथा धर्म का ज्ञाता मुनि भिक्षा के अर्थ ग्राम या नगर में प्रवेश करके एषणा अमेषणा का विचार करे। अन्न पानी में गृह न हो और शुद्ध अन्नादि को ही ग्रहण करे ॥१७॥ માદિ દેષ રૂપ અનેષણને તેના પરિહાર અને વિપાક (ફળ)ને જાણ થકે અન્ન અને પાણીમાં આસક્ત ન થતાં સંયમ માર્ગમાં વિચરણ કરે.
કહેવાનું તાત્પર્ય એ છે કે –ઉત્તમ લેશ્યાવાળા તથા ધર્મને જાણવાવાળા મુનિ ભિક્ષા માટે ગામ અથવા નગરમાં પ્રવેશ કરીને એષણા અનેષણા વિગેરેને વિચાર કરે. અપાણીમાં આસક્ત ન બને અને શુદ્ધ અન્ન વિગે રેને જ ગ્રહણ કરે ૧ળા
For Private And Personal Use Only