________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८
सूत्रकृताङ्गसूत्रे ___ अन्धयार्थ:- (मुयच्चे) मुदच:-प्रशस्तलेश्यावान् मृताओं वा (भिक्खू) भिक्षुः साधुः (तह) तथा (दिधम्मे) दृष्टयर्मा-श्रुतचारित्रवान् (गागं च) ग्राम च (णगरं च) नगरं च चकारात् खेटादिकंपत्तनादिकं च (अणुप्पविस्स) अनुपविश्य-भिक्षार्थ पविश्य (से) सा-एवंभूतो मुनिः (एसणं) एषणाम्गवेषणाधेषणाम् (जाणं) जानन्-ज्ञात्वा (अणेपणं च) अनेषणां च उद्गमदोषादिकां तत्परिहारं तद्विपाकं च जानन् (अण्णस्स) अन्नस्य (पाणस्स) पानस्य (अणाणुगिद्धे) अननुगृद्धः-गृद्धिमाववर्जितः सन् संयममार्गे पिहरेत् ॥१७॥
'भिक्खू मुपच्चे तह दिट्ट धरमे' इत्यादि ।
शब्दार्थ---'मुयच्चे-मुदः' उत्तमलेश्या संपन्न भिक्खू-भिक्षुः' साधु 'तह-तथा' तथा 'दिधम्मे-दृष्टधर्मा' श्रुतचारित्र धर्म से युक्त साधु 'गामं च-ग्राम च' छोटे छोटे गामों में और 'णयरं च-नगरच' नगर में 'अणुप्पविस्त-अनुपविश्य' भिक्षा आदि के निमित्त से प्रवेश करके 'से-स' ऐसा मुनि एसणं-एषणाम्' एषणा को 'जाणं-जानन्' जानकरके तथा 'अणेसणंच-अनेषणाच' अनेषणाको जानकरके 'अण्ण. स्स-अन्नस्य' अनके और 'पाणस्त-पानस्य' पान के 'अणाणुगिद्धे-अननगृद्धः' गृद्धिभावसे वर्जित होकर संयममार्ग में विचरण करे ॥१७॥ ___ अन्वयार्थ --अत्यन्त प्रशस्त शुक्लादि लेश्या वाला साधु श्रुत सम्पन्न होकर ग्राम नगर वगैरह में भिक्षाटन के लिये प्रवेश कर गवेषणादि एषणा को जानकर एवं उद्गमादि दोष का परिहार रूप
'भिक्खू मुयच्चे तह दिदुधम्मे' ध्याह
शहाय-'यच्चे-मुदर्चः' उत्तम वेश्यावाणी 'भिक्खु-भिक्षुः' साधु 'तह - तथा' म 'दिठ्ठधम्मे-दिष्टधर्मा' श्रुतयारित्र ३५ धाण! साधु 'गाम चप्रामं च' नाना नाना आमा भने 'णयरच-नगरंच' नगरमा 'अणुप्पविस्स-अनुप्रविश्य निक्ष विरेना निमित्तथी प्रवेश परीने 'से-सः' को साधु 'एसणं-एष. णाम्' अपक्षाने जाणं-जानन्' नहाने तथा 'अणेसणं च-अनेषणाच' मनेषणाने on 'अण्णस्स-अन्नस्य' ARTना मने 'पाणस-पानस्य' पानना 'अणाणुगिद्धे -अन्नुगृद्धः' शृद्धिमाथी २हित ५७२ सयम भागमा विय२६४२ ॥१७॥
અન્વયાર્થ—અત્યન્ત પ્રશસ્ત શુકલાદિ વેશ્યાવાળો સાધુ શ્રત ચારિત્ર સંપન્ન થઈને ગામ, નગર વિગેરેમાં ભિક્ષાટન માટે પ્રવેશ કરીને ગષણાદિ એષણાને જાણીને તથા ઉદ્ગમાદિ દેષના પરિહાર રૂપ અનેષણ અને તેના
For Private And Personal Use Only