________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६२
मूलम् - पेन्नामयं चैव तैयोमयं च,
आजीवगं चैव चत्थमाहु,
Acharya Shri Kailassagarsuri Gyanmandir
जिन्नामए गोमयं च भिक्खू ।
सूत्रकृताङ्गसूत्रे
१
से पंडिए उत्तमपोगले से ॥१५॥
छाया - प्रज्ञामदं चैव वरदं च निर्नायेद् गोत्रमदं च भिक्षुः । आजीवगं चैव चतुर्थपाहु स पण्डित उत्तमपुद्गलः सः ||१५||
>
प्रज्ञा आदि मद नहीं करना चाहिये । यह दिखलाते हैं- 'पन्नामयं 'चेव तवोमयं च' इत्यादि ।
शब्दार्थ- 'भिखखू - भिक्षुः' साधु 'पण्णामयं चेव - प्रज्ञामदश्चैव ' मैं ही पूर्वादिके ज्ञान को जानने वाला हूं इसप्रकार के ज्ञानमद को तथा 'तबोमयं तपोमदं' रूपके मदको मैं ही तपस्वी हूं इस प्रकार के अभि मानको तथा 'गोधमयं च - गोत्रमदञ्च' स्वकुल एवं जाति आदि के मद को तथा 'चउत्थं चतुर्थम्' चौथा 'आजीवगं चेत्र-आजीवगश्चैव' आजीfamra मद को 'fणण्णामय-निर्नामयेत्' त्यागकरे ऐसा करने वाला 'स- सः' वह साधु 'पंडिए पण्डित' बुद्धिमान 'उत्तमपोग्गले - उत्तमपुद्गलः' उत्तम भव्यात्मा 'आहु-आहुः' कहाजाता है || १५ |
हवे प्रज्ञा विगेरेना भवन मे ते मताववा भाटे 'पन्नामयं चैव तपोमद'च' त्याहि गाथा रहे थे.
For Private And Personal Use Only
शब्दार्थ-भिक्खू-भिक्षुः' साधु 'पण्णामयं चेष - प्रज्ञामदचैव' ४ पूर्वाहिना ज्ञानने भागवावाणी छु भाषा प्रहारना ज्ञानमहने तथा 'तत्रोमयं तपोमद" तपना भने हुँ तपस्वी छु भाषा प्रभारना अभिभानने तथा 'गोयमयं च गोत्रमदं च' पोताना हुए तथा जति विगेरेना भहने तथा 'चउत्थं - चतुर्थम् ' थे।था 'आजीवगं चेव-आजीवकञ्चैव वना महने 'णिण्णामप-निर्नामयेत्' त्याग पुरे शो ४२श्रावणो 'से- सः' अर्थात् भहना त्याग श्वाषाणी ते साधु 'पंडिए - पण्डितः ' मुद्धिमान् 'उत्तमपोंगले - उत्तमपुद्गलः' उत्तम अव्यात्मा 'आहु - आहुः' 'हेवाय
॥१५॥