________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३३३ भाषी, यथा भाषणेन स्वस्य जयो भवेत्, तथैव कृत्वा चेष्टादिविशेषेरविद्यमानमपि प्रयत्न लभ्यमर्थ वदति, स जयार्थभाषी 'जे उ' यस्तु 'वियोसियं' व्यवशमितम्मिथ्यादुष्कृतादिना उपशान्तमपि कलहादिकम् 'उदीरएन्जा' 'उदीरयेत्, एवंविध. क्रोधमियस्य कीदृशं फलं भवति तदर्श पति-'पावकम्मी' पापकर्मा 'से' स:-असौ पापमसदनुष्ठानं कर्म यस्याऽसौ पापकर्मा, अन्धे-अन्धः चक्षुर्विकल इस 'दंडपह' दण्डपथम्-लघुमार्गम् 'गहाय' गृहीत्वा 'अविभोसिए' अब्यवशमितः-अनुपशान्तकलहः सदैव कलहे व्याप्रियमाणः 'घासइ' घृष्यते-पीडयते चतुर्गतिकसंसारेऽनवरतं दुःखभागू भवतीति भावः ॥ ५॥ मूलम्-जे विगहीए अन्नायभासी, न से समे होई अझंझपत्ते।
उववायकारी य हरीमणे य, एगंतदिट्ठी य अमाइरूवे॥६॥ छाया-यो विप्रहिकोऽन्यायभाषी, न स समो भवत्यझंझां प्राप्तः ।
उपपातकारी च ह्रीमनाश्च एकान्तदृष्टिश्च अमायिरूप। ॥६॥ क्रोधप्रिय पुरुष को जो फल होता है, उसे दिखलाते हैं-वह पापकर्म करने वाला चतुर्गतिक संसार में निरन्तर दुःख का भागी होता है, जैसे पगडंडी से चलने वाला अंधा पुरुष दुःख का भागी होता है ।।५।।
'जे विग्गहीए' इत्यादि।
शब्दार्थ-'जे-यः' जो पुरुष विग्गहीए-विग्रहिकः' कलह करने घाला है तथा 'अन्नायभासी-अन्यायपभाषी' न्याय से विरुद्ध कथन करता है 'से-सा' ऐसा पुरुष 'समे-समः' मध्यस्थ 'न होह-न भवति' नहीं होसकता हैं तथा 'अझंझपत्ते-अझंझां प्राप्तः' वह कलह रहित भी બન્નેને ક્રોષ ફરીથી સળગી ઉઠે, અને તેને ફરીથી ઝઘડે થાય, આવા પ્રકારના ક્રોધ પ્રિય પુરૂષને જે ફળ મળે છે, તે બતાવવામાં આવે છે તે પાપકર્મ કરવાવાળે પુરૂષ ચાર ગતિવાળા સંસારમાં નિરંતર દુઃખને ભોગ. વરાળ બને છે. જેમ પગદંડીથી ચાલવાવાળે આંધળો માણસ દુઃખ ભેગવે છે. પણ
'जे विगहीए' त्यादि
शहा- 'जे-यः' रे ५३५ 'विग्गहीए-विग्रहीकः' ४४ ४२पापामा डाय छ तथा 'अन्नायभासी-अन्यायभाषी' न्याय (१३६नु थन ४२ छे. 'से-सः' मेयो ५३५ ‘समे-समः' मध्य५५ 'न होइ-न भवति' 25 शस्तो नथी तथा 'अझ झपते-अझंझां प्राप्तः' ते १ विनानी ५ शता
For Private And Personal Use Only