________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३४५
टीका-'से' सा-पूर्वाक्ताऽहङ्कारवान् साधुः 'एगंतकूडेग' एकान्तकूटेनकूटवत्कूटम् कूटे-मोहमायादौ समासक्तः 'पलेइ' पर्येनि-यथा मृगः कूट पाशेन बद्धः पीडयते तथा स पुरुषः संसारसागरमेव पौनः पुन्येन आसाद्य तत्रैव गतितो गत्यन्तरं गच्छति न कचिसंसाराद्विमुक्तो भवति । 'मोणपयंसि' मौनपदे, मुनीनां पदं-स्थानं मौनपदम्-संयमः, तम गोत्ते' गोत्रे-गां-वाचं त्रायतेसावधव्यापारतः पालयति इति गोत्र तस्मिन् निरल्याणी-समुदायात्मक आगमः तदाधारभूते इत्यर्थः 'ण विजई न विद्यते । को न विद्यते एताह. शपदे तत्राह-'जे मागणद्वेग यो माननार्थेन, मानम्-सत्कारसन्मानादिकम् तेना. ऽर्थः-अयोजनं तेन माननार्थेन 'विउक्त सेना' व्युत्कर्ष येत्-आत्मानं लाममाना. दिना मदयुक्तं करोति किन्तु स न संभम ३ विद्यते, तथा-'यसुमन्नत रेग' वसु मन्यतरेण, तत्र वसुः-संयमः तथा अन्य तरपदेन ज्ञानं गृह्य ते संयमोत्कर्षण उत्कृष्टज्ञानादिना वा यो मदं करोति 'अबुझमाणे' अबुद्धयमानः-परमार्थप्रबुद्धयमानो माधति । पठन्नपि शास्त्राणि तदर्थ वाऽनगच्छन्नपि नाऽप्तौ सर्वज्ञस्य मतं
टीकार्थ-जो साधु पूर्वोक्त प्रकार से अहंकार करता है, वह मोह माया में आसक्त होकर पुनः पुनः संसार सागर को प्राप्त होता, है, एक गति से दूसरी गति में उत्पन्न होता है और कभी संसार से विमुक्त नहीं होता है । वह मुनियों के पद में अर्थात् संयम में स्थित नहीं होता और आगम में भी स्थित नहीं होता। ___ कौन स्थित नहीं होता है ? इसका उत्तर यह दिया है कि जो मान सन्मान का अर्थी होता है और मान सन्मान पाकर अहंकार करता है। अथवा जो संयम या ज्ञान का मद् करता है, वह शास्त्रों
ટીકાર્યું–જે સાધુ પૂર્વોક્ત પ્રકારથી અહંકાર કરે છે, તે મોહ અને માયામાં ફસાઈને સંસાર રૂપી સમુદ્રને વારંવાર પ્રાપ્ત કરે છે. અર્થાત એક ગતિથી બીજી ગતિમાં ઉત્પન્ન થાય છે, અને ક્યારેય સંસારથી મુક્ત થઈ શકતું નથી. તે મુનિના પદમાં અર્થાત્ સંયમમાં રિત થતા નથી. અને આગમમાં પણ થિત થતા નથી. આવી રીતે કોણ સ્થિત થઈ શકતા નથી? તેને ઉત્તર આપતાં કહે છે કે-જેઓ માન અને સન્માનની ઈચ્છાવાળા હેય છે, અને માન સન્માન મેળવીને અહંકાર કરે છે, અથવા જે સંયમ અથવા
सु०४४
For Private And Personal Use Only