________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मार्थबोधिनी टीका प्र. शु. अ. १३ याथातथ्य स्वरूपनिरूपणम्
३४३
तथा - अपरिक्ख' अपरीक्ष्य- विचारमन्तरेणैव 'वाय' वादम् सबल निर्वकम् 'कुज्जा' कुर्यात् 'अहं' अहमेव वा 'तवेण' तपसा 'सहिउत्ति' सहितः - अहमेव तपसा युक्त इति 'मता' मा 'अगं जणं' अन्यं जनम् - स्वतो व्यतिरिक्त साधु गृहस्थं वा वित्रभू' विम्बभूवम् जलस्थवन्द्रमित्र 'परस' पश्यति जलचन्द्रादिवदर्थशून्यं पुरुषाकृतिमात्रं पश्यति, अत्रमन्यते इति यः स्वात्मानमेव संयमज्ञानतपोभिरन्वित' जानाति, अन् तिरस्करोति स सर्वचैवाभिमानवान्, अविवेकी भवतीति भावः ||८||
ر
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - एर्गतं कूडेण उ से पैलेइ, ण विजई मोगपयसि गोते । विउँक्क सेजा, सुमन्नतरेण अंबुज्झमाणे॥९॥
जेमा
छाया - एकान्तकुटेन तु स पर्य्येति, न विद्यते मौनपदे गोत्रे |
यो माननार्थेन व्युत्कर्षयेत् वसुमन्यतरेण अबुद्धयमानः ॥ ९ ॥
अपने से भिन्न अन्य साधुओं और गृहस्थों को परछाई मात्र निकम्मा समझ कर उनकी अवहेलना करता है वह अविवेकी कहा जाता है ।
भावार्थ यह है कि जो अपने आपको संयम, ज्ञान और तप से सम्पन्न समझता है और दूसरों का तिरस्कार करता है, वह अभिमानी तथा अविवेकी होता है ||८||
'एगंत कूडेण उसे पले' इत्यादि ।
शब्दार्थ- 'से- सः' पूर्वोक्त अहंकारवान् साधु 'एगंतकूडेण उ-एकान्तकूटेन तु' अत्यन्तमोह माया में फंसकर 'पलेह - पर्येति' बार बार संसार में भ्रमण करता है वह संसार से मुक्त नहीं हो सकता तथा 'मोणपर्यंसि
ભાષણ કરે છે, અને ૢ જ તપસ્વી છું. એમ માનીને પેાતાનાથી ખીજા સાધુઓ અને ગ્રહસ્થાને નકામા સમજીને તેઓના તિરસ્કાર કરે છે, તે અવિવેકી કહેવાય છે. કહેવાના ભાવ એ છે કે જે પેાતાને સંયમ, જ્ઞાન અને તપથી યુક્ત માને છે, અને બીજાએના તિરસ્કાર કરે છે, તે અભિમાની તથા અવિવેકી हाय छे
'पांत कूडेण उसे पलेइ' त्यहि
-
शब्दार्थ' – 'से स्वः' पूर्वेत अडारी साधु 'एगंत कूडेण स-एकान्तकूटेन तु ' अत्यंत मोह भने मायामी इसाई ने 'पठेइ - पयेति' वारंवार संसारमा भ्रम उरे छे. ते स'सारथी भुक्त था राहतो नथी. तथा 'मोणपर्यसि-मौन
For Private And Personal Use Only